SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ सुधा ठोका स्था०२३०२सू०२३ भव्यादि विशेषणैः नारकादि२४ दण्डक नि० ३४५ प्रथमसमयोपपन्नकाश्चैव, अप्रथमसमयोपपन्नकाश्चैव, यावद् वैमानिकाः ४ । द्विविधा नैरयिकाः प्रज्ञप्तास्तद्यथा-आहारकाश्चैव अनाहारकाचैव, यावद् वैमानिकाः ५ । द्विविधा नैरयिकाः प्रज्ञप्तास्तद्यथा-उच्छ्वासकाश्चैत्र नोउच्छवासकाश्चत्र, यावद् वैमानिकाः ६। द्विविधा नैरयिकाः प्रज्ञप्तास्तद्यथा-सेन्द्रियाश्चव अनिन्द्रियाश्चैव, यावद् वैमानिकाः ७ । द्विविधा नैरयिकाः प्रज्ञप्तास्तद्यथा-पर्याप्तकाश्चैव अपर्याप्त काश्चैव, यावद् वैमानिकाः ८ । द्विविधा नैरयिकाः प्रज्ञप्तास्तद्यथा-सज्ञिनश्चैव, असन्निनश्चैव, एवं पंचेन्द्रियाः सर्वे विकलेन्द्रियवर्जा यावद् वानव्यन्तराः ९ । द्विविधा-नैरयिकाः प्रज्ञप्तास्तद्यथा-भाष काश्चैव अभाषकाश्चैव, एवमेकेन्द्रियवर्जाः सर्व यावद् वैमानिकाः १०। द्विविधा नैरपिकाः प्रज्ञप्तास्तद्यथा-सम्यग्दृष्टिकाश्चैव मिथ्यादृष्टिकाश्चैव, एवमेकेन्द्रियवर्नाः सर्वे यावद् वैमानिकाः ११ । द्विविधा नेरयिका प्रज्ञतास्तद्यथा-परीतसांसारिकाश्चैत्र अनन्तसांसारिकाश्चैत्र, यावद् वैमानिकाः १२ । द्विविधा नैरयिकाः प्रज्ञप्तास्तद्यथा-संख्येयकालसमयस्थितिकाश्चैव असंख्येयकालसमयस्थितिकाश्चव, एवं पंवेन्द्रिया एकेन्द्रियविकलेन्द्रियवर्जा यावद् वानव्यन्तराः १३ । द्विविधा नैरयिकाः प्रज्ञप्तास्तद्यथा-सुलभवोधिकाश्चैव दुर्लभबोधिकाश्चैव यावद वैमानिकाः १४ । द्विविधा नैरयिकाः प्रज्ञप्तास्तचथा-कृष्णपाक्षिकाश्चन शुक्लपाक्षिकाश्चैव, यावद् वैमानिकाः १५ । द्विविधा नैरयिकाः प्रज्ञसास्तद्यथा-चरमाश्चैव, अचरमाश्चैत्र, यावद् वैमानिकाः १६ ॥ सु० २३ ॥ टीका-'दुविहा गेरइया' इत्यादिभविकदण्ड के द्विविधा नैरयिकाः भवन्ति-भवसिद्धिका अभवसिद्धिकाश्चेति । तत्र भवसिद्धिका:-भवेन भवाभ्यां भवे , भाविनी वा सिद्धियपां ते तथा । तद्विपरीता जीवाधिकार होने से ही अघ सूत्रकार भव्यादि सोलह विशेषणों द्वारा दण्डककी प्ररूपणा करते हैं-"दुविहा नेरइया पगत्ता" इत्यादि ।।२३।। भविक दण्डक में नरयिक दो प्रकार के कहे गये हैं एक भवसिद्धिक और दूसरे अभवसिद्धिक जिन्हें एकभव से या दो भवों से या अनेक भवों से सिद्धि प्राप्त होती है वे भवसिद्धिक नैरयिक हैं और जो इनसे विपरीत हैं अभव्य हैं-वे अभवसिद्धिक हैं। " यावद् वैमानिकाः" १ જીવાધિકાર ચાલી રહ્યો છે, તેથી સૂત્રકાર હવે ભવ્યાદિ ૧૬ વિશેષ दारा ४७नी ५३५। ४२ छ-" दुविहा नेरइया पण्णत्ता" छत्याहि ॥ २३ ॥ ભવિક દંડકમાં નારકે બે પ્રકારના કહ્યા છે-(૧) ભવસિદ્ધિક અને (૨) અભવસિદ્ધિક જેમને એક ભવ, બે ભવ કે અનેક ભો કરીને સિદ્ધિ પ્રાપ્ત થાય છે, એવાં નારક જીવને ભવસિદ્ધિક નારકે કહે છે. તેમનાથી વિપરીત
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy