SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ १३० स्थानागसूत्रे णेरइयाणं सयासमियं जे पावे कम्मे कज्जइ तत्थगयावि एगइया वेयणं वेति, अन्नत्थगयावि एगइया वेयणे वयेति एवं एगिंदियाणं जाव पंचिंदियतिरिक्खजोणियाणं । मणुस्साणं सया समियं जे पावे कम्मे कज्जइ, इहगयावि एगइया वेयर्ण वेति, अन्नत्थगयावि एगइया वेयणं वेयति । मणुस्सवज्जा सेसा एक्कगमा ॥ सू० २१ ॥ छाया-ये देवा ऊोपपन्नका, कल्पोपपन्नकाः, विमानोपपत्रकाः, चारोपपत्रकार, चारस्थितिकाः, गतिरतिकाः, गतिसमापनकाः, तेषां खलु देवानां सदा समितं यत् पापं कर्म क्रियते तत्र-गता अपि एके वेदनां वेदयन्ति, अन्यत्रगता अपि एके वेदनां वेदयन्ति, नैरयिकाणां सदा समितं यत् पापं कर्म क्रियते तत्र गता अपि एके वेदनां वेदयन्ति, अन्यत्र गता-अपि एके वेदनां वेदयन्ति । एवमेकेन्द्रियाणां यावत् पञ्चेन्द्रियतिर्यग्योनिकानाम् । मनुष्याणां सदी समितं यत् पापं कर्म क्रियते इहगता अपि एके वेदना वेदयन्ति, अन्यत्रगता अपि एके वेदनां वेदयन्ति । मनुष्यवर्जाः शेषा एकगमाः ।। सू० २१ ।। ... टीका-'जे देवा' इत्यादि.. ये वक्ष्यमाणा अनशनादिना देवत्वमापन्ना देवाः, अचापपन्नकाः-अर्चलो. कोत्पन्ना द्विविधाः-कल्पोपपन्नकाः, विमानोपपन्नकाश्चेति । तत्र-कल्पोपपत्रका:सौधर्मादिद्वादशदेवलोकोत्पन्नाः । विमानोपपन्नकाः-ग्रैवेयकानुत्तरलक्षणविमानोत्पन्नाः कल्पातीता इत्यर्थः । तथा-अन्ये-चारोपपत्रकाः-ज्योतिश्चक्रक्षेत्रोत्पन्नाः टीकार्थ-उर्ध्वलोक में उत्पन्न हुए देव दो प्रकार के होते हैं एक कल्पोपपन्न और दूसरे कल्पातीत इन्हीं का दूसरा नाम कल्पोपपन्नक और विमानोपपत्रक भी है सौधर्म आदि १२ देवलोकों में जो उत्पन्न होते हैं वे कल्पोपपन्नक देव हैं और जो अवेयक, अनुत्तर विमानों में उत्पन्न ટીકાઈ–ઉર્વલોકમાં ઉત્પન્ન થતાં દેના બે પ્રકાર છે-(૧) કપ પન્નક અને (૨) કપાતીત તેમના બીજાં નામ આ પ્રમાણે છે-(૧) ક૫૫ન્નક અને (૨) વિમાને પપન્નક. સૌધર્મ આદિ બાર દેવલોકોમાં ઉત્પન્ન થનારા દેને પપન્નક દેવે કહે છે. નવ વેયક અને પાંચ અનુત્તર વિમાનમાં ઉત્પન્ન ચાર રને વિમને પપત્રક અથવા કપાતીત દેવે કહે છે.
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy