SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ मुघा रीका म्या० २ १० १० १, नवारिरिपनिरपणम् २०॥ माचरमसमयमाश्रित्य मृत्रं वान्यम् । अत्र-चरमानरमसमयता तु यदनन्तरं नृक्ष्म संपरायना अपंयनत्वं वा भविष्यति, तदपेक्षया बाया । रोपव्याख्या पूर्वेक्टेन । अध प्रकारान्तरेणाप्याह-' प्रहये' त्यादि-अथवा अन्य प्रकारेण बादपायसरागमंयमो द्विविधः मनप्तः, तद्यथा-प्रतिपाती चेति अप्रतीपाती चेति । अयं संयमउपशमकम्यान्यम्य वा प्रतिपाति भवती । अप्रतिपाती त अप कम्यति बोध्यम् । उक्तः सरागमयमः । संमति वीतरागमयममाह-वीयरागे' इत्यादि । वीतरागनयमो द्विविधः प्रज्ञप्तस्तद्यथा-उपशान्तकपायवीतरागसंयमः क्षीणकपायवीतरागसंयमश्चेति । उपशान्ताः उपमिता विद्यमाना एवं संक्रमणोहर्ननाऽपरनादिकरणोदयायोग्यत्वेन व्यवस्थापिताः प्रदेशतोऽप्यवेद्यमाना वा कायाः अथवा-चरम समय यादरमंपरायसरागमयम और अचरम ममय यादरसंपरायसरागसंयम इस प्रकार से भी इनके दो भेद है यहां चरम समयता और अचरम समयना जिमके अनन्तर सूक्ष्म संपगयता अथवा अर्मयतता होगी उसकी अपेक्षा से कह लेनी चाहिये अवशिष्ट व्याख्या पूर्ववत् हो है अथवा इस प्रकार से भी बादरमंपगय. सराग संयम दो प्रकार का है-एक प्रतिपाती और इमरी अप्रतिपाती उपशमक के अधवा अन्य के यह संयम प्रतिपाती होता है तथा क्षपक के अप्रतिपाती होता है "वीयराग संजमे" इत्यादि-वीतरागसंयम दो प्रकार का होता है एक उपशान्तकपायवीतरागसंयम दुमग क्षीणकपायचीतगमसंयम जो जीव विद्यमान कपायों को माया लोभ कपायों को उपशान्त कर અથવા આ પ્રકારે પણ તેના બે ભેદ કહ્યા છે-(૧) ચરમ સમય બાદર સંપાય સરાગ સંયમ અને (૨) અચરમ બાદર સંપાથ સરાગ સંયમ અહી ચરમ સમયતા અને અચરમ સમયતાનું ધન જેના અનન્તર ( ત્યારબાદ ) સૂર્મ પરાયતા અથવા અસંયતતા થશે, તેની અપેદાએ કહેવું જોઈએ, બાકીની વ્યાખ્યા આગળ મુજબ સમજવી. અથવા બાદર પગ રાણા સંયમના નીચે પ્રમાણે પણ બે ભેદ છે-(૧) પ્રતિપતિ અને (૨) અતિપતિ પાકને અથવા અન્યને આ સંયમ પ્રતિપાનિ હોય છે તથા પાકને અપ્રતિપ નિ હોય છે. "धीगरागनंजने" या पीता यमना नीचे प्रमा) २ છે– (૧) ઉપરાન્ત કષાય વીતરાગ સંયમ અને (ર) ક કા વીતરાગ સંયમ. જે જન વિધમાન પાને-માયા લાભ કોને ઉપશાત કરી નાખે છે,
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy