SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ स्थानies एकतारम्-एका तारा=ज्योतिर्विमानरूपा यस्य तत् - एकतारम् । आर्द्राचित्रास्वातीनां प्रत्येकमेकैकतारकत्वं बोध्यमिति । एतन्नक्षत्रत्रयमेव एकैकतारकम् । अत एवैषामेव एकतारकत्वेनोपादानं कृतम् ।। ० ५७ ॥ अनन्तरमुत्रे आर्द्रादिनक्षत्राणां ताराप्रमाणमुक्तम्, वारा व पुद्गलरूपेति पुद्गलस्वरूपमाह— सूलम् — एगपएसोगाढा पोग्गला अनंता पण्णत्ता, एवमेगसमयडिया, एगगुणकालगा पोग्गला अनंता पण्णत्ता, जाव एगगुणलुक्खा पोग्गला अनंता पण्णत्ता ॥ सू० ५८ ॥ ॥ एग ठाणं समत्तं ॥ १ ॥ छाया - एकम देशावगाढा : पुद्गला अनन्ताः मज्ञप्ताः, एवमेकसमयस्थितिका एकगुणकालकाः पुद्गलाः अनन्ताः पज्ञप्ताः यावत् एकगुणख्क्षा: पुद्गला अनन्ताः प्रज्ञप्ताः ॥ मु० ५८ ॥ 3 ॥ एकं स्थानं समाप्तम् ॥ १ ॥ ટ टीका -' एगपएसो गाढा इत्यादि एकम देशावगाढा:- एकस्मिन् प्रदेशे = क्षेत्रस्यांशविशेषे अवगाढाः = आश्रिताः "अाणवते एतारे पण्णत्ते " इत्यादि ॥ ५७ ॥ टीकार्थ - आर्द्रा नक्षत्र, एक है तारा विमानरूप ज्योति जिसकी ऐसा है आर्द्रा, चित्रा, स्वाती ये तीन नक्षत्र प्रत्येक एकर तारावाले कहे गये हैं इसीलिये इनका ही एक तारारूपसे यहां ग्रहण हुआ है || सू०५७॥ तारा पुद्गल रूप होता है अतः पुद्गल के स्वरूप का कथन अब सूत्रकार कहते हैं | एग एसोगाढा पोग्गला " इत्यादि ॥ ५८ ॥ टीकार्थ- क्षेत्रांशविशेषरूप एकप्रदेश में आश्रित परमाणुरूप और स्कन्धरूप पुद्गल अनन्त कहे गये हैं इसी तरह से एक समय की स्थिअदाक्खते एतारे पण्णत्ते" इत्यादि ॥ ५७ ॥ ટીકાર્યું—આર્દ્રા નક્ષત્ર એક છે. તારા વિમાનરૂપ ચેંતિસપન્ન આર્દ્રા, ચિત્રા અને સ્વાતિ નક્ષત્રા એક એક તારાવાળાં કહ્યાં છે. તેથી તેમને જ અહીં એક તારારૂપે ગ્રાણુ કરવામાં આવેલ છે. !! પછ ા તારા પુદ્ગલરૂપ હાય છે તેથી ४२ छे -" एगपएसोगाढा पोग्गला " ટીકા ——ક્ષેત્રાંશ વિશેષરૂપ એક હવે સૂત્રકાર પુદ્ગલના સ્વરૂપનું નિરૂપણુ इत्यादि ॥ ५८ ॥ પ્રદેશમાં રહેલાં પરમાણુરૂપ અને સ્ક'ધ 66
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy