SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७४ स्थानाङ्गसूत्रे इत्यादि । एका कृष्णलेश्यानां भवसिद्धिकानां वर्गणा । एवं पट्स्वपि लेश्यासु = कृष्णादिषड्लेश्या विशेषणत्वेनाश्रित्य द्वे द्वे पदे भणितव्ये । अयं भावः,-कृष्णलेश्यानां भवसिद्धिकानां वर्गणा एका । कृष्णलेश्यानाम् अभवसिद्धिकानां वर्गणा एका । एवं नीलादिविशेपिता भवसिद्धिका अभवसिद्धिकाश्च वाच्या इति । सम्प्रति यथास्वं कृष्णलेश्यादिविशेपितानां भवसिद्धिकानाम् अभवसिद्धिकानां च नारकादीनां प्रत्येकं वर्गणाया एकत्वं दर्शयति-"एगा कण्हलेस्साणं भवसिद्धियाणणेरइयाणं वग्गणा' इत्यादि । कृष्णलेश्यानां भवसिद्धिकानां नैरयिकाणां वर्गणा एका । तथा-कृष्णले श्यानाम् अभवसिद्धिकानां वर्गणा एका एवम् अमुना प्रकारेण यस्य यावत्यो लेश्या भवन्ति तस्य तावत्यो वर्गणा वक्तव्याः । कियदवधि वक्तव्याः ? इत्याह-यावद् वैमानिकानाम् । इति पप्ठश्चतुर्विशति दण्डकः॥६॥ तथा-कृष्णलेश्यादिविशेपितानां सम्यग्दृष्टिकानां मिथ्या दृष्टिकानां सम्यङ्ग्मिथ्यादृष्टिकानां च प्रत्येक वर्गगा एकैका बोध्या । तथा-कृष्णादिषु पट्स्वपि भवसिद्धियाणं " इत्यादि सूत्र द्वारा प्रकट की है इसका सारांश ऐसा है कि जो कृष्णलेश्यावाले भवसिद्धिक जीव हैं उनकी वर्गणा एक है तथा-जो कृष्णलेश्यावाले अभवसिद्धिक जीव हैं उनकी भी वर्गणा एक है इसी प्रकार से नीलादिलेश्याओं से विशेषित भवसिद्धिक और अभवसिद्धिक जीवों के सम्बन्ध में भी कथन जानना चाहिये इस तरह से छहों लेश्याओमें ये दो दो पद कह लेना चाहिये जिस जीवके जितनी लेश्याएं होती हैं उस जीव के उतनी वर्गणाएँ कही गई हैं ऐसा जानना चाहिये इस प्रकार का यह कथन नारक से लेकर वैमानिक तकके जीवों के सम्बन्ध में वक्तव्य कहा गया है यह छठा चतुर्विशतिदण्डक है । ___तथा-कृष्णलेश्यादि विशेषित सम्यग्दृष्टियों की मिथ्यादृष्टियों की और सम्पमिथ्यादृष्टियों की प्रत्येक की एक २ वर्गणा होती है तथासिद्धियाणं " त्यादि सूत्रद्वारा प्र४८ ४१ . तनो मापा नाय प्रभारी छજે કૃષ્ણલેશ્યાવાળા ભવસિદ્ધિક જીવે છે, તેમની વર્ગણ એક છે. આ રીતે નીલાદિ લેશ્યાઓવાળા ભવસિદ્ધિક અને અભવસિદ્ધિક જીવને વિષે પણ કથન સમજવું આ રીતે છએ લેશ્યાઓની સાથે આ બખે પદનું કથન થવું જોઈએ. જે જીરને જેટલી વેશ્યાઓ હોય છે, એટલી તેની વણાઓ કહી છે, એમ સમજવું. આ પ્રકારનું આ કથન નારકેથી લઈને વિમાનિકે પર્યન્તના ૨૪ દંડકના જી વિષે સમજવું. આ પ્રકારના આ છઠ્ઠા વીસ દંડક સમજવા. તથા કૃષ્ણાદિ લેશ્યાવાળા સમ્યગ્દષ્ટિ જીવોની, મિથ્યાદષ્ટિ જીની અને સમિથ્યાષ્ટિ જીનએ પ્રત્યેકની એક એક વર્ગ હોય છે. તથા
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy