SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ सुधा डीका स्था० १ ० १ सू० ५२ अवसर्पिण्यादिनिरूपणम् १५१ तथा - दुष्पमा = दुःखस्वभावा । सा च एका । अस्यां प्रमाणम् एकविंशतिवर्षसहस्रात्मकं बोध्यम् । इत्यवसर्पिण्या: पञ्चमारकः ५ । तथा - दुष्पमदुष्यमा अत्यन्तदुःखस्वभावा । सा चैका । अस्या अपि प्रमाणमेकविंशतिसहस्र वर्षात्मकं बोध्यम् । इत्यवसर्पिण्याः पण्ठारकः ६ ॥ इत्यवसर्पिणी || 1 अर्पण निरूपयति- 'एगा उस्सप्पिणी' इत्यादि । उत्सर्पिणीउत्सर्पन्ति शुभा भावा अस्यामिति । उत्सर्पति वर्द्धते अरकापेक्षया या सा- उत्सपिणी । यद्वा- उत्सर्पयति-वर्द्धयति क्रमेणायुष्कशरीरादि भावानिति उत्सर्पिणी | साका | एकत्वमुत्सर्पिण्या: स्वरूपेणैकत्वाद् बोध्यम् एवं दुष्पमदुपमादिष्वप्येकत्वं बोध्यम् । उत्सर्पिण्यां हि क्रमेण शुभा भात्रा अनन्तगुणतया वर्द्धन्ते, अशुभा भावाथ हीयन्ते इति । इह यावच्छन्देन 'एगा दूसमा, एगा दूसमसुममा, एगा सुसमा दूसमा, एगा सुसमा ' इति द्रष्टव्यम् । तथाच - उत्सर्पिण्या पड् यह अत्यन्त दुःखस्वरूप होता है इस का भी प्रमाण २१ हजार वर्ष का हैं यह अवसर्पिणी का छठा आरक है। भेद सहित उत्सर्पिणी का निरूपण जिस काल में शुभ भावों की वृद्धि होती जाती है उसका नाम Beefर्पण है अथवा जिसमें क्रमशः आयुष्क शरीर आदिकों की वृद्धि होती जाती है उसका नम उत्सेर्पिणी है यह उत्सर्पिणी भी स्वरूपतः एकस्व संख्या विशिष्ट है दुष्पमदुष्पमादिकों में भी इसी तरह से एकस्व कहा गया जानना चाहिये इस उत्सर्पिणी काल में क्रमशः अरकों की अपेक्षा शुभभाव अनन्तगुणरूप से बढते रहते हैं और अशुभभाव अनन्तगुणरूप से घटते रहते हैं। यहां यावत् शब्द से "एगा दूसमा एगा दूसमसुसमा एगा सुसमादृसमा एगा सुसमा इनका ग्रहण 19 વરૂપની અપેક્ષાએ એકત્વ બનાયુ છે. અવસર્પિણીના છઠ્ઠા આરાને દુખમદુખમા કહે છે. આ આર। અત્યન્ત દુખસ્વરૂપ હોય છે તેનું પ્રમાણ પણ ૨૧ હજાર વર્ષનું કહ્યું છે. તેમાં પણ સ્વરૂપની અપેક્ષાએ એકત્વ સમજવુ જોઇએ. ઉત્સર્પિણીકાળ અને તેના ભેદેનું નિરૂપણુ જે કાળમાં શુભ ભાવનાઓની વૃદ્ધિ થતી જાય છે, તે કાળને ઉત્સર્પિણી કહે છે. અથવા જેમાં ક્રમશ આયુષ્ય. શરીર વગેરેની વૃદ્ધિ થતી લય છે, તે કાળને ઉત્સર્પિણી કહે છે. તે ઉત્સર્પિણીમાં પણ રવરૂપની અપેક્ષાએ એકત્ર સમજવું તેઇએ. તેના દુખમણ્યમાદિક ભેદામા પણુ સામાન્યની અપેક્ષાએ એકત્વ સમજવું, આ ઉત્સર્પિણી કાળમા કમશઃ એક પછી એક આરામા શુભ ભાવ અનતગમાં વધતા જાય છે અને અશુભ શાવ અનંતગણાં ઘટતાં जय हे. सर्डी " यावत् " पहथी " एगा दूसमा, एगा दूमसमा, एगा सुखमा
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy