SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ स्थानास्त्रे १४६ इत्यमष्टादश पापस्थानानि निरूपितानि, सम्पति तद्विपक्षभूतानां प्राणातिपातविरमगादीनामेकत्वमाह मूलम्-एगे पाणाइवायवेरमणे जाव परिग्गहवेरमणे । एगे कोहविवेगे जाव मिच्छादसणसल्लविवेगे ॥ ० ५१ ॥ ___ छाया-एकं प्राणातिपातविरमणं यावत् परिग्रहविरमणम् । एकंः क्रोधविवेको मिथ्यादर्शनशल्यविवेकः ॥ सू० ५१ ॥ टीका-'एगे पाणाइवायवेरमणे' इत्यादि माणातिपातविरमणम्-प्राणातिपातः हिंसा, तस्माद् विरमणं-विरतिःअहिंसेत्यर्थः । तच्च एकम् एकत्वसंख्याविशिष्टम् । यावत् शब्दात्-मृपावादविरमणाऽदतादानविरमणमैथुनविरमणानि ग्राह्यानि । तथा - क्रोधविवेकः--क्रोधस्य इस प्रकार से १८ पापस्थानों का एकत्व निरूपण किया अब उनके विपक्षभूत जा प्राणातिपात विरमण आदि हैं उनका एकत्व निरूपण किया जाता है 'एगे पाणाइवाय वेरमणे' इत्यादि ॥५१॥ सूलार्थ-प्राणातिपात विरमण एक है यावत् परिग्रहविरमण एक है क्रोधविवेक एक है यावत् मिथ्यादर्शनशल्यविवेक एक है ॥५१॥ ____टीकार्थ-हिंसा का नाम प्राणातिपात है इस हिंसारूप प्राणातिपात से जो विरति हो जाती है उसका नाम प्राणातिपात विरमण है इसी प्राणातिपात विरमण का दूसरा नाम अहिंसा है यह एकत्व संख्याविशिष्ट है यहां यावत् शब्द से मृषावादविरमण, अदत्तादानविरमण, આ પ્રકારે ૧૮ પાપસ્થાનના એકત્વનું નિરૂપણ કરીને હવે સૂત્રકાર તેમના વિપક્ષભૂત એવાં પ્રાણાતિપાત વિરમણ આદિના એકત્વનું નિરૂપણ કરે છે. " एगेपोणाइवायवेरमणे" त्याहि ॥ ५१ ॥ . सूत्रार्थ-यातिपात विरभाभा मे छे. (यावत) परियड वि२. भए ४ छ. अपवित्र (ोधनी त्यास) ४ छे. ( यावत्) मिथ्याशन શલ્યવિવેક એક છે. ટીકાÉ–હિંસાને પ્રાણાતિપાત કહે છે. તે હિંસારૂપ પ્રાણાતિપાતથી દૂર રહેવાની ક્રિયારૂપ વિરતિને પ્રાણાતિપાત વિરમણ કહે છે તેનું જ બીજું નામ અહિંસા છે તેમાં અહીં એકત્વ પ્રકટ કરવામાં આવેલ છે. ત્યારબાદ જે યાવત્' પદને પ્રયોગ થયે છે, તેના દ્વારા મૃષાવાદ વિરમણ, અદત્તાદાન
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy