SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १०६ स्थानागर धर्मप्रतिमा अधर्म प्रतिमा चेति प्रतिमाद्वयं योगत्रयादेव भक्तीति तद् निरूपयति मूलम्-एगे मणे देवासुरमणु याणं तंसि समयसि ॥सू०४१॥ छाया-एकं मनो देवासुरमनुजाना तस्मिन् तस्मिन् समये ॥ ० ४१ ॥ व्याख्या-'एगे मणे' इत्यादि देवासुरमनुजानां-देवाः वैमानिका ज्योतिष्काः, असुराः भवनपतिव्यन्तराः, मनुजा मनुष्यास्तेपाम् तस्मिन् तस्मिन् समये यस्मिन् यस्मिन् समये ते विचार कुर्वन्ति तस्मिन् तस्मिन् समयलक्षणे कालविशेपे मना-मनोयोगः एकम् एकत्वसंख्याविशिष्टं न तु द्वयादिसंख्याविशिष्टम् । एकत्वं च मनसो जीवानामेकोपयोगत्वादिति बोध्यम् । ___धर्मप्रतिमा और अधर्मप्रतिमा ये प्रतिमादय योगत्रय से ही होते हैं इसलिये योगत्रय का निरूपण अव किया जाता है। 'एगे सणे देवासुरमणुयाणं तंसिं तंसिं समयंसि ॥४१॥ मुलार्थ- उस २ समय में देव, असुर और मनुष्यों से मनोयोग एकत्व संख्यारिशिष्ट होता है। टीकार्थ-वैमानिक एवं ज्योतिष्क ये दो निकाय देव पद से तथा भवनपति और वानव्यन्तर ये दो निकाय असुरपद से गृहीत हुए हैं। इस तरह देव असुर और मनुष्यों का उस उस समय में जब कि वे जिस समयमें विचार करते हैं मनोयोग एक संख्यावाला होता है दो आदि संख्यावाला नहीं होता है मन में जो एकता कही गई है वह जीवों के एक उपयोग वाले होने से कही गई है ऐसा जानना चाहिये। धमप्रतिभा (धर्म प्रवृत्ति) मने अधम प्रतिभा (अधम प्रवृत्ति) આ બનને પ્રકારની પ્રતિમાઓ મન, વચન અને કાયરૂપ ત્રણ ભેગથી જ થાય છે. તેથી હવે સૂત્રકાર ત્રણે વેગનું નિરૂપણ કરે છે– " एमे मणे देवासुरमणुयाणं तसि सि समयसि" ॥ ४१ ॥ સૂત્રાર્થ––તે તે સમયે સમયેગમાં પ્રવૃત્ત થાય ત્યારે) દેવ, અસુર અને મનુષ્યને મનોવેગ એક સંખ્યાવાળો હોય છે ટીકાર્થ—અહીં વૈમાનિક અને તિષિક, એ બે નિકાયના દેવને દેવપદથી ગૃહીત કરાયા છે અને “અસુર” પદથી ભવનપતિ અને વાતવ્યન્તર દેવેને ગ્રહણ કરવામાં આવેલ છે. દેવ, મનુષ્ય અને અસુરો જે જે સમયે વિચાર કરતા હોય છે, મને ગમાં પ્રવૃત્ત થાય છે, તે તે સમયે તેમના
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy