SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७२ सूत्रकृतासूत्रे निन्दादि श्रुत्वा 'न संजले' न संश्लेत् नान्वस्वपेत्-ताशाकोशादिवचनं श्रुत्वा तादृशाऽसह्यवचनप्रयोक्तारं प्रति क्रोधादिकं न कुर्यात् कोपाघ्रावो न भवेत्, किन्तु 'सुमणे अहियासिज्ना' सुमना अधिसदेत, सौमनस्यपूर्वकं सर्वोपद्रवस्य सहन कुर्वन्, दण्डपातपीडया निन्दया वा 'जय' व च 'कोलाहलं करे' कोलाहलं कुर्यात् । यदि चित्साधुं दण्डादिना गहरेदपि, यहा निन्दां कुर्यात् पत्र साधुः प्रसनमनाः सर्वे सहेव, तदर्थ कोलाहलं न कुर्यादिति सारांशः ॥३१॥ मूलम् -- लद्धे कामे ण ऐत्थेजा, विवेगे एव माहिंए । आयरियाई सिक्खेजा, बुद्धाणं अंतिएँ सया ॥३२॥ छाया - लब्धान् कामान्न प्रार्थयेत्, विवेक एव माख्यातः । आर्याणि शिक्षेत, बुद्धानामन्तिके सदा ||३२|| कुपित न हो । अर्थात् आक्रोशवचन श्रवण करके भी दुस्सह वचन बोलने वाले पर क्रोध न करे । प्रसन्न भाव से यह सब सहन कर ले ।' डंडा पड़ने से या निन्दावचन सुनने से कोलाहल न करे । सारांश यह है कि कदाचित् कोई साधु पर दण्ड आदि से प्रहार करे अथवा उसकी निन्दा करे तो साधु समभाव से उसे सहन करे । उसके लिए कोलाहल न करे || ३१ ॥ 'लद्धे कामे न परथेज्जा' इत्यादि । 'शब्दार्थ -- 'लद्धे - लद्वान्' प्राप्त हुए 'कामे कामान' शब्दादि कामभोगों की 'न पस्थेज्जा न प्रार्थयेत्' साधु इच्छा न करे 'एवं विवेगे आहिए - एवं विवेक आख्यातः ' ऐसा करने पर विवेक कहा जाता કરે, તેા પણુ તેના પર કાય કરવેા ન જોઈએ, અર્થાત્ નિંદ્યાજનક વચને સાભળીને પણ તે વચના ખોલનારાએ ઉપર ક્રોધ કરવે। નહી. પ્રસન્નભાવથી તે સઘળું સહન કરીલે. ઠંડા પડવાથી અથવા નિંદ્યાવાળા વચના સાંભળવાથી કાલાહલ કરવા નહીં, સારાંશ એ છે કે—કદાચ કોઈ સાધુ પર દડા વિગેરેના પ્રહાર કરે અર્થાત્ મારે અથવા તેની નિંદા કરે તેા સાધુએ સમભાવથી તેને સહન કરવી. તે માટે કોલાહલ-બૂમાબૂમ ન કરવા. ।।૩૧। 'छद्धे कामे न पत्थेज्जा' इत्यादि शब्दार्थ'--'लद्धे- लब्धान्' ग्रास थयेला 'कामे कामान्' शब्दाहि ठासलेोगनि 'न पत्थैज्ज्ञा-न प्रार्थयेत्' साधुओछा रवी नही 'एव' विवेगे अहिए - एव ं विवेकआख्यातः' सेभ ४२वाथी विवेक वारा छे. 'सया - सदा' सर्वजण 'बुद्धाणं
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy