SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५६० सूत्रकृताङ्गसूत्रे 'आगमिस्सावि' आगमिष्यत्यपि भविष्यत्कालेऽपि च वहनः 'सुच्वया' सुव्रताःनिरविचारसंयमाऽनुष्ठायिनो भविष्यन्ति । ते किं कृतवन्तः किं कुर्वन्ति कि करिष्यन्ति च तत्राह - 'दुन्निबोहस्स' दुर्निबोधत्य कातरजनैर्यो धुमशक्यस्य ज्ञातुमशक्यस्य वा असिधारागमनवत् दुराराध्यत्वात् 'मगस्स' मार्गस्य - सम्यग्ज्ञानदर्शनचारित्ररूपस्य मोक्षमार्गस्य परमोत्कृष्टदशामवाप्य 'अंतं' अन्तम्- तस्यैवमार्गस्य 'पाउकरा' प्रादुष्कराः स्वतः सन्मार्गाचरणशीलाः भवन्वोऽन्येषामपि कृते प्रादुष्कुर्वन्तः उपदिशन्तः सन्तः 'विन्ना' तीर्णाः अपारदुस्तरं संसारसागर तरितवन्तः तरन्ति तरिष्यन्ति चेति । 'ति' इति एवम् पूर्वोक्तप्रकारेण यथा मया भगवन्मुखात् श्रुतं तथैव 'वेमि' व्रनीमि - कथयामि न तु स्वयावि सुधर्मस्वामी जम्बू सामिनं प्रति कथयतीति ॥ २५ ॥ ॥ इति श्री - विश्वविख्यात जगद्वल्ल माहिपद धूपित्रचालनल वारि - 'जैनाचार्य ' पूज्यश्री - घासीलालवतिविरचितायां श्री सूत्रकृताङ्गसूत्रस्य "समयार्थवोधिन्या ख्यया” व्याख्यया समलङ्कृतम् आदानीयाख्यं पञ्चदशमध्ययनं समाप्तम्॥ १५॥ और करेगे ? इसका उत्तर देते हैं-कायर जन जिसे जान नहीं सकते अथवा जान कर भी असिधारा के समान आराधन नहीं कर सकते, ऐसे सम्पर्शन ज्ञान चारित्र और तप रूप मोक्ष मार्ग की परिपूर्णता प्राप्त करके तथा दूसरों को प्रकाशित करके अपार एवं दुस्तर संसार सागर को पार कर चुके हैं, पार करते हैं और पार करे गे । ऐसा मैंने भगवान् के मुख से सुना है, वही मैं कहता हूं। अपनी बुद्धि से नहीं। यह सुधर्मा स्वामी जम्बूस्वामी से कहते हैं ||२५|| जैनाचार्य जैनधर्म दिवाकर पूज्यश्री घासीलालजी महाराजकृत "सूत्रकृताङ्गसूत्र" की समयार्थवोविनी व्याख्या का आदानीय नामक पंद्रहवां अध्ययन समाप्त || १५ | અને શુ કરશે ? તેના ઉત્તર આપતાં કહે છે-કાયર જન જેને જાણી શકતા નથી અથવા જાણીને પણ કરી શકતા નથી. એવા સમ્યકૂદન, સમ્યજ્ઞાન, સભ્યચારિત્ર અને સમ્યક્ તપ રૂપ મેાક્ષમાર્ગની પરિપૂર્ણતા પ્રાપ્ત કરીને તથા ખીજાઓને પ્રકાશવાળા કરીને અપાર અને ન તરી શકાય એવા સ*સાર સાગરને પાર કરી ચૂકયા છે, પાર કરે છે, અને પાર કરશે. આ પ્રમાણે મે ભગવાનના મુખથી સાંભળેલ છે એજ હુ કહું છું. પેાતાની બુદ્ધિથી કહેતા નથી. આ પ્રમાણે સુધર્મા સ્વામીએ જમ્મૂ સ્વાર્મીને કહેલ છે. ારપાા જૈનાચાય જૈનધમ દિવાકર પુયશ્રી ઘાસીલાલજી મહારાજકૃત ‘સૂત્રકૃતાંગસૂત્ર”ની સમયાથ ખેાધિની વ્યાખ્યાનુ આદાનીયનામનું પદરમુ` અધ્યયન સમાપ્ત ૧૫મા
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy