SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ सूत्र क्षयस्वरूपमोक्षस्याऽभिमुखीभूताः सन्तः 'मगं' मार्ग= सम्यग्रदर्शनज्ञानचारित्रात्मकम् 'अणुसासई' अनुशासति, प्राणिनां हिताय बच्येभ्यः समुपदिशंति मोक्षमार्गोपदेशस्यापि परम्परया मोक्षप्रापकत्वादिति ॥ १० ॥ मूलम् - अणुसासणं पुढो पाणी सुमं येणासए । अणासर जए देते देढे और मेहुणे ॥११॥ छाया -- अनुशासनं पृथक् प्राणिषु वस्तुमान् पूजानास्वादकः । थनाशयो यतो दान्तो दृढ आरत मैथुनः ॥११॥ ५१८ होकर सम्यग् दर्शन ज्ञान चारित्र और तप रूप मोक्षमार्ग का प्राणियों के हित के लिए भव्य जीवों को उपदेश देते हैं, क्योंकि मोक्षमार्ग का उपदेश भी परम्परा से मोक्षप्राप्ति का कारण है ॥ १० ॥ 'अणुसासणं पुढो पाणी' इत्यादि । शब्दार्थ - 'अणुसासणं- अनुशासनम्' सदुपदेश 'पाणी- प्राणिषु' प्राणियों में 'पुढो - पृथकू' भिन्न भिन्न होता है 'वसुमं - वसुमान्' संयमवान् तथा 'पूणासए - पूजानास्वादकः' पूजासत्कार की इच्छा न रखनेवाले अत एव 'अणासए - अनाशयः' पूजा में रुचि न रखनेवाला तथा 'जए-यत:' संघसमें प्रयत्नवान् तथा दंते - दान्तः' इन्द्रिय और नो इन्द्रिय का दमन करने वाला अर्थात् जितेन्द्रिय अत एव 'दढे - दृढ: ' दृढ तथा 'आरयमेहुणे - आरतमैथुनः' मैथुन रहित पुरुष मोक्ष गमन योग्य होता है ॥११॥ રૅનું વિશેષ પ્રકારથી અનુષ્ઠાન કરીને મોક્ષની સન્મુખ થઈને સમ્યક્ દર્શન સમ્યજ્ઞાન, સમ્યક્ ચારિત્ર, અને સમ્યક્ તપ રૂપ મેાક્ષમાના પ્રાણિયાના હિત માટે ભવ્ય થવાને ઉપદેશ આપે છે. કૅમકે-મેાક્ષમાર્ગના ઉપદેશ પણ પર પરાથી મેક્ષપ્રાપ્તિના કારણરૂપ છે, ॥૧૦॥ 'अणुसासणं पुढो पाणी' इत्याहि शब्दार्थ--'अणुसासणं- अनुशासनम् ' सहुपदेश 'पाणी - प्राणिपु' आशि योभां 'पुढो - पृथक्' मसग अलग होय हे 'वसुमं - वसुमान्' सयभवान् तथा 'पूयणासए - पूजनास्वादक" पूल सत्हारनी छान शणवावाजा અતએવ 'अणासए-अनाशयः' धूममां ३थि न राणवावाजा तथा 'जए-यतः ' सयभभां यत्नवान् तथा 'दते - दान्त" इन्द्रिय मने नोर्धन्द्रियतु हमन कुरवावाजा अर्थात् छतेन्द्रिय अतमेव दृढे - दृढः' दृढ तथा ‘आरयमेहुणे- आरतमैथुन.’ મૈથુનને વત કરનાર પુરૂષ મેક્ષ ગમન કરવાને ચેાગ્ય કહેવાય છે. ૧૧૫
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy