________________
: समयार्थबोधिनी टीका प्र धुं. अ. १५ आदानीयस्वरूपनिरूपणम्
४९९
,
जीवसत्वरूपेषु प्राणिवर्गेषु 'न विरुज्झेज्जा' न विरुध्येव भूतैः सह विरोधं न कुर्यात् जीवान् न विराधयेदिति भावः, 'एस' एषः भूताविरोधरूपः 'धम्मे' धर्मः 'सीमओ' वृषीमतः- वृषी-सत्संयमः तद्वतः सत्संयमवतः तीर्थकृत इत्यर्थः यद्वा 'सीमओ' इत्यस्य वश्यत्रतः, इतिच्छाया, तत्र वश्यः आत्मा, वश्यानि इन्द्रियाणि वा यस्य सवश्वान्, तस्य वश्यवतः आत्मेन्द्रियनिग्रहवतो वा वर्त्तते, तीर्थकर - गणधरादि मोक्त एष धर्म इति भावः, अतः 'वुमीमं' हृषीमान् वश्यवान् वा सत्संयमी, जितेन्द्रियो वा मुनिः 'जंगे' जगत् जगत्स्वरूपं स्वकर्मजनितसुख"दुःखादिभोक्तारं प्राणिवर्ग वा 'परिनाय' परिज्ञाय - ज्ञपरिज्ञया यथार्थमवबुध्य"अस्स' अस्मिन् पूर्वोक्ते धर्मे 'जीवियभावणा' 'जीवितभावना:- संयमजीवनभावनाः - जीवसमाधिकारकत्वेन जीवरक्षण भावनाः मोक्षकारिणीः कुर्यादिति ॥ ४ ॥
(T
हैं । मुनि, प्राण, भूत, जीव और लव रूप प्राणियों के साथ विरोध - न करे अर्थात् उनकी विराधना न करे । भूतों के साथ विशेष न करने रूप धर्म वृषीमान् अर्थात् संयमवान् - तीर्थकर का है । अथवा 'बुसीमओ' की छाया 'वश्यमान' है जिसकी आत्मा या इन्द्रियाँ वश .. में हैं अर्थात् जो आत्मनिग्रह या इन्द्रियनिग्रह वाला है, उसका यह धर्म है। तात्पर्य यह है कि यह धर्म तीर्थंकर और गणधर का कहा हुआ है, अतएव सत्संयमी या जितेन्द्रिय मुनि जगत् के स्वरूप को अथवा अपने-अपने उपार्जित कर्मों के द्वारा होने वाले सुख-दुःख को भोगने वाले प्राणियों को ज्ञपरिज्ञा से यथावत् जान कर पूर्वोक्त कर्म में संयम'मय जीवन की भावना करे जीवों को समाधिकारक होने से मोक्ष प्रदायिनी जीवरक्षा रूप भावना करे ॥ ४ ॥
કહેવામાં આવે છે. મુનિ પ્રાણ, ભૂત, જીવ અને સત્વ રૂપ પ્રાણિયાની સાથે • વિરેશ્વ ન કરે. અર્થાત્ તેમની વિરાધના ન કરે. ભૂતાની સાથે વિરોધ ન श्वा ३५, धर्म वृषीमान्-अर्थात् संयभवान् तीर्थ उरनो छे, अथवा 'बुसी'मम' नी छाया वश्यमान से प्रभाछे नेमोनो आत्मा भने इन्द्रियो વશમાં છે, અર્થાત્ જે થ્યાત્મનિગ્રહ અથવા ઇન્દ્રિય નિહ વાળા છે, તેના મા ધમ છે. કહેવાતુ' તાત્પય એ છે, આ ધમ તીર્થંકર અને ગણુધરે કહ્યો છે. તેથી જ સત્ય'યમી અથવા જીતેન્દ્રિય મુનિ જગના સ્વરૂપને અથવા પાત પેાતાના પ્રાપ્ત કરેલ કર્મો દ્વારા થવાવાળા સુખદુઃખને લેાગવવા વાળા પ્રાણિાને જ્ઞ પરિજ્ઞાથી જાણીને પૂર્વોક્ત ધર્મમાં સયમમય જીવનની ભાવના કરે. જીવાને સમાધિકારક હાવાથી મેક્ષ આપનારી જીવ રક્ષા રૂપ
भावना रे ॥४॥