SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ सुत्रकृताङ्गसूत्रे अन्वयार्थ:-(तहिं तर्हि) तत्र तत्र स्थाने आगमादौ (मृयकावाय) स्वाख्यातं सुष्ठुतया यथार्थतया आख्यात-प्रतिपादितं तीर्थकरैः, यद् तत् जीवाजीवादिपदार्थजातम् उत्पादादिधर्मयुक्तद्रव्यपर्यायात्मकं वा तत्तत्सर्वं तीर्थकरैर्यथार्थतया कथितमितिभावः । (से य) तच्च-चदेव तदुक्तमेव (सच्चे) सत्यं सकलजगज्जन्तु. हितकरत्वाद् यथार्थ वर्तते नान्यत् , तथा तदेव च (सुयाहिए) स्वाख्यातं सुष्टुतया मतिपादितत्वेन सुभाषितं सर्वपाणिप्रियजनकत्वात् , अतो मुनिः (सच्चेण) सत्येन सद्भयः-सत्त्वेभ्यो हितफरत्वात् संयमेन (संपन्ने) संपन्न युक्तः सन् (भूएहि) भूतेषु प्राणिषु (मित्ति) मैत्री मैत्रीभावनां (कप्पए) कल्पयेत् कुर्यात् । न कुत्रापि जीवविराधनमावनां कुर्यादिति भावः ॥३॥ टीका-तीर्थान्तरीयाणामसर्वज्ञत्वम् , तीर्थ करस्य च सर्वज्ञत्तं येन प्रकारेण भवति-तत् सयुक्तिकं दर्शयति-तहिं तहि' इत्यादि । 'तहिं तहि' तत्र तत्र' अन्वयार्थ-भिन्न भिन्न आगमों में तीर्थंकरों ने जीव अजीव आदि पदार्थों को उत्पाद आदि धर्मों से युक्त या द्रव्यपर्यायात्मक रूप में पधार्थ रूप से कहा है। उनका कथन समस्त संसार के प्राणियों का हित करने वाला होने से सत्य है, अन्य नहीं । वही सु-आख्यात धर्म है । अतः मुनि सत्य से अर्थात् प्राणियों के लिए हितकर होने के कारण संयम से सम्पन्न होकर प्राणियों पर मैत्री भावना धारण करे । कहीं भी कोई जीव की विराधना न करे ॥३॥ टीकार्थ-अन्यत्तीथिको की असर्वज्ञता और तीर्थंकर की सर्वज्ञता जिस प्रकार सिद्ध होती है, वह युक्तिपूर्वक दिखलाते हैं। અન્વયાર્થ—ભિન્ન ભિન્ન આગમમાં તીર્થકરેએ જીવ અજીવ વિગેરે પદાર્થોને ઉત્પાદ, વિગેરે ધર્મોથી યુક્ત અથવા દ્રવ્ય પર્યાયાત્મક રૂપમાં યથાર્થ પણાથી કહેલ છે તેનું કથન સઘળા સંસરના પ્રાણિયાનું હિત કરનાર હેવાથી સત્ય છે. અન્ય નહીં એજ સુખ્યાત ધર્મ છે. તેથી મુનિ સત્યથી અર્થાત્ પ્રાણિ માટે હિતાવહ હેવાના કારણે સંયમથી સમ્પન્ન થઈને પ્રાણિ પર મૈત્રી ભાવ ધારણ કરે. ક્યાંય પણ જીવની વિરાધનાની ભાવના ન કરે છે ---यतार्थिनु अस भने ताय ४२र्नु अज्ञा જે પ્રમાણે સિદ્ધ થાય છે, તે યુક્તિ પૂર્વક હવે બતાવવામાં આવે છે.- .
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy