________________
'
ममताइ - अन्वयार्थः-(संपसारी) संपसारी-संमसार:-असंयतेन गृहस्थेन सार्व सांसारिकविचारकरणम् तद्वान् एवम्- (कयकिरिए) कृतक्रिया-हता क्रिया असंयमानुष्ठानप्रशंसारूपा येन स तथाभूतः नथा-(पसिगायतणाणि य) प्रश्नस्यायतनानि च-प्रश्नस्य-सांसारिकाप्रसादेरायतनम्-आविष्करणं कथनमित्यर्थः (सागारियं च पिंडं च) सागारिकं च पिण्डं च-सागारिकम्य शच्यावरस्य पिण्ड. माहारम् (त) तदेतत्सर्वम् (विज्ज) विद्वान् (परिजाणिया) परिजानीयात्-परिझया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेत् ।।१६।।
टीका-'संपसारी' संमसारी-असंयतपुरुषः सार्धम् संप्रसारः-परिचयःपर्यालोचनं सावधर्मविचार।, एमसंयमानुष्ठानं पति सांसारिकविषयस्य उपपेशादिदानम् तद्वान् संपसारीनि कथ्यते । तथा-'कयकिरिए' कृतक्रियःप्रश्नों के उत्तर देना 'सागारियं च विडं घ-सागारिकं च पिङ' गरयातर पिंड 'तं-तत्' ये सप 'विज्ज-विद्वान् विद्वान बुनि 'परिजाणिया-परिजानीयात्' ज्ञपरिज्ञासे जानकर के प्रत्याख्यान परिज्ञाले उसका त्याग करें ॥१६॥
अन्वयार्थ-गृहस्थ के साथ सांसारिक विचार करना, असंयमानु धान की प्रशंसा करना, संसार व्यवहार संबंधी प्रश्नों का काम करना शतिर' का आहार ग्रहण करना, इन सब को मेधावी जपरिज्ञा ले जीन कर प्रत्याख्यान परिज्ञा से त्याग करे ॥१६॥ - , टीकार्थ-अलंयत्री पुरुषों के साथ गाढ परिचय करना विचारवि. :मर्श करना, सामन्त्र कार्यो का विचार करना एवं असंयम संबंधी उपदेश देना लंप्रसारण पाइलाता है। 'पहत सुन्दर मकान बनाया इत्यादि 'सागारिय च पिंडंच-सागारिकं च पिंडं च' शय्यात२ वि 'त-तत्' मा प्रधान 'विज्ज-विद्वान्' विद्धन मुनि परिजाणिया-परिजानीयात्' । परिक्षाथी जीने પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ . ૧૬
અન્વયાર્ચ–ગૃહસ્થની સાથે સંસારિક વિચાર કર. અસંયમાનુષ્ઠાનની પ્રશંસા કરવી, સંસાર વ્યવહાર સંબંધી પ્રશ્નોનું કથન કરવું. શય્યાતરને આહાર ગ્રહણ કરવો, આ બધાને બુદ્ધિમાન પુરૂષ જ્ઞ પરિવાથી જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે ૧૬
ટીકાઈ–અસંયમી પુરૂષની સાથે ગાઢ પરિચય કરે, વિચાર વિમર્શ કર, સાવધ કાર્યને વિચાર કરે અને અસંયમ સંબંધી ઉપદેશ આપ તે સંપ્રસારણ કહેવાય છે. “ઘણું જ સુંદર મકાન બનાવ્યું વિગેરે પ્રકારથી