SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतास्त्रे प्रतिपादिता । 'जए' यतः तद्रक्षणे यतनावान् सन् स्थावरजङ्गममाणिषु उपकारेऽपकारे वा 'मणप्पओसं' मनसा-मनागपि मद्वेपमकुर्वन् 'अविकंपमाणे' अविकम्पमान:-संयमादविचलन् 'परिव्यएज्जा' परिव्रजेत्-संयममाणे विचरेत् । तदेवं योगत्रिककरणत्रिकेण द्रव्यक्षेत्रकाल भावरूपा माणातिपातविरति सम्यग् अरत्यद्विष्टतया अनुपालयेत् । एवं शेषाण्यपि महाव्रतानि उत्तरगुणांश्च ग्रहणा सेवनाशिक्षासमन्वितः सम्यग् अनुपालयेदिति भावः ॥१४॥ मूलम्-कालेण पुच्छे समियं पयासु, आइक्खमाणो दवियस्स वित्तं । तं सोयकारी पुंढो प्रवले, संखाईमं केवलियं समाहि ॥१५॥ छाया-कालेन पृच्छेत् समितं मजामु आचक्षाणो द्रव्यस्य वृत्तम् । तं श्रोत्रकारी पृथक् प्रवेशयेत् संख्यायेमं कैवलिकं समाधिम् ॥१५॥ किसी भी जीव के द्वारा उपकार या अपकार होने पर मन से भी किंचित् द्वेष न करे। इस प्रकार तीन कारण तीन योग से द्रव्य क्षेत्र काल और भावरूप हिंसाविरति का सम्यक् प्रकार से, रागद्वेष से रहित होकर पालन करे। इसी प्रकार शेष महाव्रतों का और उत्तरगुणों का भी ग्रहण और आसे. सेवन रूप शिक्षा से युक्त होकर सम्यक् रूपसे पालन करे ॥१४॥ गुरुकुल में वास करने वाले शिष्य की विनयविधि कहते हैं'कालेण' इत्यादि। शब्दार्थ-कालेण-कालेन' प्रष्टव्य अवसर को जान कर 'पयासुકોઈ પણ જીવ દ્વારા ઉપકાર અથવા અપકાર થાય ત્યારે મનથી પણ કઈ પણ દ્વેષ ન કરે, આ રીતે ત્રણ કરણ અને ત્રણ ગોથી દ્રવ્ય, ક્ષેત્ર કાળ અને ભાવરૂપ હિંસા વિરતિને સમ્યક્ પ્રકારથી રાગ દ્વેષથી રહિત થઈને પાલન કરે. એજ રીતે બાકીના મહાવ્રતનું અને ઉત્તર ગુણનું પણ ગ્રહણ અને આસેવન રૂપ શિક્ષાથી યુક્ત થઈને સમ્યક્ રૂપથી પાલન કરે છે૧૪ ગુરૂકુળમાં વાસ કરવાવાવાળા શિષ્યની વિનયવિધિ કહેવામાં આવે છે. कालेणत्याहि Av14-'कालेण-फालेन' ५७०१ याय ५१४२ने नलीन पयासु
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy