SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ૨ सूत्रकृतागसूत्रे अन्वयार्थः -- गुरुकुलवासादिना जिनवचनमर्मज्ञः शिष्यो मृलोत्तरगुणान सम्यग् जानाति तत्र गुणनधिकृत्याह - (उडूं) ऊर्ध्वम् - (अ) अधोदिशि (तिरियं ) तिर्यक्र (दिसाय) दिशासु - ऊर्ध्वाधर्यदिक्षु जे) ये ( तसा) त्रसा:- तेजोवा युद्धीन्द्रियादयो जीवविशेषाः तथा (जे ग) ये च (यावरा) स्थावराः - पृथिवीजलवनस्पतयः सूक्ष्मा बादराध (दाणा) माणाः - प्राणिनः सन्ति (ते) तेषु - एकेन्द्रियद्वीन्द्रियादि जीतेपु (सया) सदा-सर्वस्मिन्नेव काले ( नए) यतः - यतमानः यतनापूर्वकम् (मणा ) मनागपि किञ्चिदपि (पओ) प्रद्वेपम् अकुर्वन् तथा - (अविकंपमाणे) अत्रिकम्पमानः - अविचलन- अविचलितः सनः (परिवज्जा) परित्रजेत् - संयममार्गे विचरेत् ॥१४॥ सदा' सर्व काल में 'जए - चतः' यम पूर्वक रहे 'मणा-मनाक' थोडासाभी 'पसं प्रदेषम्' द्वेष न करे तथा 'अधिकंपमाणे- अधिकम्पमानः ' संयम में स्थिर रह कर 'परिव-परिव्रजेत्' संघम मार्ग में विच रण करें ||१४|| अन्वयार्थ - ऊपर दिशा अधोदिशा तथा तिर्यग् याने दोनों के मध्य दिशा में रहने वाले जितने त्रस तेजोवायु हीन्द्रिय वगैरह जीव विशेष हैं । एवं जितने स्थावर पृथिवी जल वनस्पति तथा सूक्ष्मवादर प्राणी रहते हैं, उन सभी एकेन्द्रिय द्वीन्द्रिय प्रभृति जीवों के विषय में सदा ही यतना के साथ ध्यान देते हुए लेश मात्र भी द्वेष नहीं करते हुए संयम मार्ग से विचलित नहीं होते हुए अर्थात् संयम का परिपालन करते हुए दीक्षा धारण कर संयममार्ग में विचरे ||१४|| यतः' यत्नपूर्व'४ रडे 'मणा-मनाक' थोडी यु 'पक्षोस- प्रद्वेपम्' द्वेष न रे तथा 'अविकपमाणे- अधिकपमानः संयम स्थिर राहीने 'परिव्वज्जा-परित्र जेत्' सयम भार्गभां वियर ४३ ॥१४॥ અન્વયા—ઉપરની દિશા નીચેની દિશા તથા તિય મન્નેની મધ્યની દિશાઓમાં રહેવાવાળા જેટલા ત્રસ અને તેજસ્કાય વાયુકાય દ્વીન્દ્રિય ગેિરે જીવ વિશેષ છે, તેમજ જેટલા સ્થાવર પૃથ્વીકાય, જલકાય, વનસ્પતિકાય તથા સૂક્ષ્મ ખાદર પ્રાણિયા રહે એ ખધા એક ઇન્દ્રિય વાળા એ ઇન્દ્રિયવાળા વિગેરે જીવેાના સખધમાં સદા યતનાપૂર્વક વર્તતા તથા જરા પણ દ્વેષ ન કરતાં સંયમ માથી વિચલિત ન થતાં અર્થાત્ સ યમનુ પરિપાલન કરતા થકા ઢીક્ષા ધારણ કરીને સંયમ માર્ગ માં વિચરણ કરે ૫૧૪૫
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy