SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३९४ सूत्रकृताङ्गसू शिक्षेत् । तथा संयमानुष्ठानं कुर्वन् प्रसादं न कुर्यात् एवं करणेन साधुः समुदाये प्रशंसाया अशेषकरूपमोक्षरय चाधिकारी भवतीति भावः ॥ १॥ यस्तु यावज्जीवं गुरुगचनः सम्यक् संयमं परिपालयन् गुरुमनुवत्ते स उत्तरति संसारसागरम्, यस्तु तदाज्ञामनतुरुन्धानः स्वच्छन्दतामवलम्व्य गच्छाद्विनिर्गत्यैकाकी विहरति, तस्यापायं दर्शयति सूत्रकारः - 'जहा' इत्यादि । मूलम् - जहा दिमीपोतनप जातं सावासमा पैविडं मैन्नमाणं । तमचाइयं वरुणमप जावं ढँकाइ अवत्तगमं हरेज्जा ॥२॥ छाया- -यथा द्विजपतगपत्र जातं, स्वावासकान् प्लवितुं मन्यमानम् । तमशक्नुवन्तं वरुणमपत्रजातं योऽव्यक्तराम दरेयुः ॥२॥ 9 -- गुरु की आज्ञा पालता हुआ विनय को सीखे । संयम का अनुष्ठान करने में प्रमाद न करे ॥ १ ॥ यावज्जीवन गुरुवचन के अधीन होकर संयम का परिपालन करता है, वह संसार सागर को पार कर लेता है। इसके विपरीत जो गुरु आज्ञा का पालन न करके स्वच्छन्द बन जाता है और गच्छ से निकल कर एकाकी विहार करता है । उसको क्या अपाय (कष्ट) होता है, यह सूत्रकार दिखलाते हुए कहते हैं- 'जहा' इत्यादि शब्दार्थ - 'जहा - पथा' जिस प्रकार से 'अपसजातं - अपत्र आतम्' जिसको पंख आई न हो ऐसा पक्षी का बच्चा 'सावासगा - स्वावासकात्' अपने निवासस्थान से 'पथिउं - प्लषितुम् ' उडने को 'मनमाणं કરીને અને દીક્ષા ગ્રહણ કરીને સમ્યકૂ પ્રદ્દાચય નું પાલન કરે. ગુરૂની આજ્ઞાનું પાલને કરતા થકા વિનય સીખે, સયમનું અનુષ્ઠાન કરવામાં પ્રમાદ ન કરે ॥૧॥ 1 જેએ જીવન પર્યન્ત ગુરૂ વચનને આધીન થઈને સયમનું પાલન કરે છે, તે સંસાર સાગરને પાર કરી લે છે, તેથી ઉલ્ટા જે શુરૂ આજ્ઞાનું પાલન ન કરતાં સ્વછંદ ખની જાય છે, અને ગચ્છથી બહાર નીકળીને એકલે વિહાર કરે છે, તેને શું અપાય (ક) થાય છે, એ બતાવવા માટે સૂત્રકાર 'अहो' इत्याहि गाथातु स्थन मेरे छे. शब्दार्थ' —–'जहा-यथा' ? अभाये 'अपत्तजातं - अपनजातम्' ने यांभ भावी न डाय मेवु' पक्षी णभ्यु' 'सावासगा - स्वावास कात्' पोताना तिवासरणानथ, ‘पविउँ-प्लवितुम्' उडवानी 'मन्नमाणं मन्यमानम्' ४२छ। ४२ते।
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy