________________
३९२
सूत्रकृताङ्गसूत्रे ग्रहणासेवनाशिक्षाभ्यां विनयं सम्रग यस्येद् एकम् (जे) यः (छेय) छेसः संयमा नुष्ठाने निपुणः (विप्पमाय) विश्मादम्-विविध प्रनादम् (नकुन्जा) न कुर्यात् ।। ___टीका-'इह' इह-अस्मिन् प्रवचने वा जिनशासने ज्ञातसंसारस्वभावः कश्चित् 'गं' अन्धस्-बाह्याभ्यन्न धनधान्यद्विपदचतुष्पदादिकम् 'विहाय' परित्यज्य, ज्ञातसंसारस्वभावः पुरुषः येनाऽऽत्सा अध्यते-बध्यते स ग्रन्थः, तादर्श द्विपदचतुष्पद्धनधान्यादिकं ग्रन्थपदाभिलप्यं परित्यज्य प्रजिता सन् 'उहाय' सदत्यानेन उत्थाय 'शिक्खमाणो' शिक्षमाणः शिक्षा-ग्रहणाल्पामासेवनारूपांच. सम्यगासेवमानः 'मुबंभचेर' सुब्रह्मवर्य मुष्ठु-शोभनं नवभिब्रह्मचर्यगुप्तिभि गुप्त नववाटिकाविशुद्धं ब्रह्मचर्य-संयमः तम् 'वसेना' वसेत्-परिपालयेत् तथा 'ओबायकारी' अवपातकारी अवपातो गुरूणामाज्ञा तत्कारी, सदा गुर्वाज्ञा परिपालको भवेत् । तथा भूतः सन् 'विणयं' विनयम् विनीयते-अपनीयते कर्म येन सो विनयः, तर 'सुसिक्खे' सुशिक्षेत्-ग्रहणाऽऽसेवनाभ्यां विनयं सम्यग् अभ्य. पालन करे और गुरु की आज्ञा का पालक होकर ग्रहणासेवना द्वारा विनय का सम्यक् प्रकार से अभ्यास करे (सोखे) और संयमानुष्ठान में निपुण होकर किसी भी प्रमाद को न करे अर्थात् सभी प्रमादो को छोड दे ॥१॥ ____टीकार्थ-हस जिन प्रवचन में था लोक में संसार के स्वभाव को जान लेनेवाला पुरुष आत्मा के बन्ध के कारणभूत विपद् चतुष्पद धन धान्य आदि घाह्य आभ्यन्तर अन्य परिग्रह को त्याग कर दीक्षा अंगीकार करके, ग्रहणरूप और आलेवन रूप शिक्षा का सेवन करता हुआ लय वाडों से युक्त ब्रह्मचर्य का पालन करे । जीवनपर्यन्त आचार्य के समीप निवास करे। सदैव गुरुजनों की आज्ञा का पालन करे। सूत्राध्ययन रूप ग्रहण और प्रक्षेपणादि रूप आलेवन विनय का सम्यक् प्रकार से सेवन करे । जो રીતે બ્રહ્મચર્ય રૂપ સંયમનું જીવન પર્વત પાલન કરે અને ગુરૂની આજ્ઞા પાલક બનીને ગ્રહણસેના દ્વારા સારી રીતે વિનયને અભ્યાસ કરે (સીએ) અને સંયમ પાલનમાં નિપુણ બનીને કેઈ પણ પ્રકારનું પ્રમાદ ન કરે અર્થાત્ બધાજ પ્રમાદ ત્યાગ કરે છે
ટીકાર્થ–આ જીનપ્રવચનમાં અથવા આ લેકમાં સંસારના સ્વભાવને જાણવા વાળે પુરૂષ આત્માના બંધના કારણભૂત દ્વિપદ, ચતુષ્પદ, ધન, ધાન્ય વિગેરે બાહ્ય અને આક્યત્તર ગ્રથ, અત્ પરિગ્રહને ત્યાગ કરીને તથા દીક્ષાને સ્વીકાર કરીને, સૂત્ર ધ્યયન રૂપ ગ્રહણ શિક્ષાને અને પ્રક્ષેપણુદિ રૂપ સેવન શિક્ષાનું સેવન કરતાં નવ વાડોથી યુક્ત બ્રહ્મચર્યનું પાલન કરે ! જીવન પર્યન્ત