SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 1 i i समार्थबोधिनी टीका प्र. थु. अ. १२ समवसरणस्वरूपनिरूपणम् ३१३ अन्वयार्थ : - मुनिः (सद्देसु) शब्देषु वेणुवीणादिजनितेषु ( रूवेसु) रूपेषु. नीलपीतादिषु (असज्जमाणे) असज्जमानः- आसक्तिमकुर्वाणः उपलक्षणात् अम नोशन्दरूपेषु द्वेपमकुर्वाणः, तथा (गंधे) गन्धेषु कथितकलेवरा दिजनितेषु दुर्गन्धेषु (च) तथा (रसेसु) रसेषु - अमनोज्ञेषु युषितान्तमान्ताद्यशनेषु (अदुरमणे) अद्विषन् -द्वेषमकुर्वाणः उपलक्षगाद् मनोज्ञगन्धरसेषु आसक्तिमकुर्वाणः, सन् (जीवयं) जीवितम् - असंयमजीवनम् (नो अभिकखी) नो अभिकाङक्षेत्नाभिवाच्छेत् । तर्हि किं कुर्यादित्याह - ( वलयाविक् के) बलयाद् विमुक्त:- माया कपटरहितः सन् ( आयाणगुत्ते) आदानगुप्तः संयुक्तो भूत्वा विहरेत् निष्कपटभावेन संयमं पालयेदिति भावः ||२२|| 'मरणं - मरणम्' मृत्यु की भी 'नो अभिकखी-नो अभिकांक्षेत' इच्छा न करें 'वलयाविमुक्-वलयाहिमुक्तः' माया एवं कपटसे रहित होकर 'आयाणगुसे - आदानगुप्तः संयमयुक्त होकर विचरणकरे 'निवेमि- इति ब्रवीमि ऐसा में कहता हूँ ||२२|| अन्वयार्थ - मनोज्ञ शब्दो में और रूपों में आसक्त न होता हुआ और उपलक्षण से अमनोज्ञ शब्द रूपों में द्वेष न करता हुआ तथा दुर्गों और अमनोज्ञ रसों में द्वेष न करता हुआ तथा मनोज्ञ गंभ और रस में आसक्ति न धारण करता हुआ, मनोज्ञ और अमनोज्ञ स्पर्श में भी राग द्वेष न करता हुआ मुनि जीवन की आकांक्षा न करे और मरण की भी आकांक्षा न करे । छल कपट से रहित एवं संयम से युक्त होकर विचरे ||२२|| नो अभिकाङक्षेत्' ४२७ न रे तथा 'मरणं मरणम्' भरायनी पशु 'ना अभि har - अभिकारक्षेत्' ४२छा न रे 'वलयाविमुक्के वलयाद्विमुक्तः ' भाया भने उपट रहित पनीने 'आयाणगुत्ते - आदानगुप्तः ' सयम युक्त मनीने वियरस् ४रे 'त्तिवेपि- इति ब्रवीमि' से प्रमाणे हुं हुं छु. ॥२२॥ અન્વયા—મનેાજ્ઞ શબ્દમાં અને રૂપામાં આસક્ત ન થનાર અને ઉપલક્ષણુથી અમાન શબ્દ અને રૂપેમાં દ્વેષ ન કરનાર તથા દુર્ગંધ અને અમનેાજ્ઞ રસેામાં દ્વેષ ન કરનાર તથા મનેજ્ઞ ગધ અને રસમાં આસક્તિ ધારણ ન કરનાર તેમજ મનેાજ્ઞ અને અમને જ્ઞ સ્પર્શ'માં પણ રાગદ્વેષ ન કરનાર સુનિ, જીનની આકાંક્ષા ન કરે તેમજ લ ન કરનાર કપટથી રહિત અને સયમ ચુક્ત બની વિચરણ કરે ॥૨૨॥ सू० ४०
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy