SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 'समयार्थबोधिनी टीका प्र. शु. अ. १२ समवसरणस्वरूपनिरूपणम् ३११ उभयस्वरूपं पदार्थजातं च 'जाण' जानाति । च तथा 'जाई' जातिम् - स्व स्वकर्मवशाञ्जीवानामुत्पर्त्ति च तथा 'मरणं' मरणम् - आयुष्कक्षयरूपं वालपण्डितमरणादिकं वा, तथा - 'जणोचवायें' जनोपपातम् - जायन्त इति जना:- प्राणिन), तेषामुपपातम् नरकदेवोत्पत्तिरूपं वा जानाति स क्रियावादं भाषितुमईतीत्यग्रिम गाथान्तिमचरणेन सम्बन्धः ॥२०॥ टीका- च- पुन 'अहो वि' अधोऽपि - अधोलोकेऽपि अशुभकर्मवशाद् रत्नप्रभादिनरकपृथिवी गतानामपि 'सत्ताण' सत्वानां - प्राणिनाम् 'विउट्टणं' विकुट्टनाम्विविधरूप नरकयातनाम् तथा 'जो' यः 'आसवं ' आस्रवम् - कर्मागमनमार्ग प्राणाविपातादिरूपं मिथ्यादर्शनादिकं च । च तथा 'संवर' संवरम् - कर्म निरोधरूपं प्राणातिपाता दिविरतरूपं रागद्वेषादिराहित्यरूपं सम्यग्दर्शनादिकम् अशेषयोगनिरोधस्वभावं पुण्यपापं वा 'जाणई' जानाति, च-तथा-' दुक्ख' दुःखम् अन्वयार्थ- - तथा जो पुरुष प्राणियों को नरकादि में होने वाली यातना को जानता है, जो आश्रव और संबर को जानता है, दुःख सुख और निर्जरा को जानता है, वही क्रियावाद का उपदेश करने के योग्य होता है ॥२१॥ टीकार्थ - जो अधोलोक में अशुभ कर्म के उदय से रत्नप्रभा आदि नरकभूमियों में गये हुए प्राणियों की विविध प्रकार की पीड़ा को जानता है, जो यह जानता है कि कर्मों के आगमन के द्वार क्या हैं, अर्थात् हिंसा आदि पापों को, रागद्वेष जो और मिथ्यादर्शन आदि आश्रवों को जानता है, जो आश्रव को रोकने के उपाय को अर्थात् हिंसा विरति, वीतरागता एवं सम्यग्दर्शन योगनिरोध आदि को जानता है, जो मन्वयार्थ —તથા જે પુરૂષ પ્રાણિયાને નરક વિગેરેમાં થવાવાળી યાતના (પીડા)ને જાણે છે જે આસ્રવ અને સ ́વરને જાણે છે. સુખ, દુઃખ અને નિજશને જાણે છે, એજ ક્રિયાવાદના ઉપદેશ કરવાને ચેગ્ય છે. ૫૨૧૫ ટીકાથ—-જે નીચેના લાકમાં અશુભ કમના ઉડ્ડયથી રત્નપ્રભા વિગેરે નરકભૂમિયામાં ગધેલા પ્રાણિયાની વિવિધ પ્રકારની પીડાને જાણે છે, અને એ જાણે છે કે-કર્મીના આગમનનુ' દ્વાર શું છે? અર્થાત્ હિંસા વિશેરેને; રાગદ્વેષને અને મિથ્યા દર્શીન વિગેરે આસ્રવાને આસ્રવને રોકવાના ઉપાયને અર્થાત્ હિ‘સા વિતિ, જાણે છે, અને જે વીતરાગ પણુ અને
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy