________________
३०८
सूत्रकृताङ्गो काशमात्ररूपं वा जानाति तथा (नो) यः (गइ) गति-परलोकगमनरूपाम् , 'च' च-तथा 'णागई च' अनागति च परलोकगमनरूपाम् यद्वा-(णागई) अनागतिं वा जीवो यत्र गत्वा न निवर्त्तते इत्येवं रूपां मोक्षगति वा (जाण) जानाति । तथा (जो) यः (सासयं) शाश्वतम्-सर्व वस्तुजातं द्रव्यार्थिकनयानित्यम् (च) च-तथा (असासय) अशाश्वतम् पर्यायाथिकनयादनित्यं च. शब्दानित्यानित्यरूपं वा वस्तुजातम् (जाणइ) जानाति । तथा (जाई) जातिम्जीवानामुत्पत्तिम् (च) च-तथा मरणं प्राणिनां मृत्युम् (च) च तथा (जणोचवायं) जनोपपातम् जनानां प्राणिनाम् उपपातं-देवनारकोत्पत्तिरूपं जानाति स एक क्रियावादं भापितुम् अहंतीति द्वितीयगाथाऽन्तिमचरणेन सम्बन्धः ॥२०॥ मूलम्-अहो वि सत्ताणं विउद्दणं च,
जो आसवं जाणइ संवरं च। . दुक्खं च जो जाणइ निजिरं ,,
सो भौलिउ मरिहई किरियवायं ॥२१॥युग्मम्॥ छाया-अधोऽपि सत्यानां विकुटनां च, य आश्रयं जानाति संवरं च । दुःखं च यो जानाति निरांच, स भाषितुमर्हति क्रियावादम् ॥२१॥
।युग्मम् । अन्वयार्थ:-'च' च-तथा 'जो' यः कश्चिद 'सत्ताण' सत्यानां माणिनाम् 'अहोवि' अधोऽपि-नरकादावपि यत् 'विउट्टण विकुट्टनां नरकादियातानाम्, तथाआस्रवम्-कर्मागमनमार्गम् 'च' च-तथा-'संवर' संवरम्-कर्मनिरोधमार्ग च च 'जाणईजानाति, 'च' च-तथा 'जो' यः दुक्खं' दुःखम् अशातरूपं च शब्दात् है, अलोक को जानता है, जो गति और अनागति को जानता है या मोक्ष को जानता है, जो शाश्वत और अशाश्वत को जानता है, जो जीवों के जन्म और मरण को जानता है, उत्पात अर्थात् देवभव और नरकभव में उत्पन्न होने को जानता है, वही क्रियावाद का उपदेश करने के योग्य है ॥२०॥
અન્વયાર્થ—જે પુરૂષ આત્માને જાણે છે, જે લેકને જાણે છે, જે ગતિ અને અનાગતિને જાણે છે. અથવા મે ક્ષને જાણે છે. જેઓ શાશ્વત અને અશાશ્વતને જાણે છે જેઓ જીના જન્મ અને મરણને જાણે છે, ઉત્પાત અર્થાત દેવભવ અને નરકભવમાં ઉત્પન્ન થવાનું જાણે છે. એજ ક્રિયાવાદને ઉપદેશ કરવાને ગ્યા છે. ૨૦