SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ समयार्थवोधिनी टीका प्र.श्रु. अ. १२ समवसरणस्वरूपनिरूपणम् ___ अन्वयार्थ:-(वाला) बालाः (कर्मणा कर्मक्षयो भवति) इति मन्यमाना अज्ञानिनः (कम्भुणा) कर्मणा-सावद्यारम्भरूपेण आलयद्वारेण (कम्स) कर्म-पाप कर्म (न खवें ति)नक्षपयन्ति-क्षपयितुं न शक्नुवन्ति, अपितु (धीर) धीरा:-महासत्ववन्तः पुरुपाः (अकम्मुणा) अकर्मणा-आस्त्रवनिरोधेन (कम्म) कर्म पाप कर्म (खति) क्षपयन्ति, अतः (येधाविणो) मेधाविन:-विशिष्टघुद्धिशालिनः, अत एव (लोभायातीता) लोभसयादतीता:-परिग्रहातीता-द्रव्यभावपरिग्रहवर्जिताः अतएव (संतोसिणो) सन्तोपिणा-सन्तोपवन्तः संयताः (पाच) पापम्-सावद्या. नुष्ठानम् (नो पकरें ति) नो प्रकुर्वन्ति ।।१५॥ टीका-किश्चान्यत् 'बाला' वाला इव वाला:-अविवेकिन:-सदसद्विवेक विकला:-मिथ्यात्वदोपरभिभूताः 'कम्मुणा' कर्मणा-सावचकर्मानुष्ठानेन प्राणातिपातादिरूपेण 'कम्म' कर्म 'न खति' न क्षपयन्ति-कर्मणः क्षयार्थमुत्सकाः । उद्युक्ता अपि कर्म क्षपयितुं न समर्था भवन्ति, किन्तु 'धीरा' धीराः-परीपहोप , मयादतीताः परिग्रह से दूर रहते हैं अतएव संतोलिणो-संगोषिणा' संतुष्ट रहले हवे 'पावं-पापम् सावध अनुष्ठान 'नो पकरेंति नो प्रकुर्वन्ति' नहीं करते हैं ॥१५॥ ___ अन्वयार्थ-अज्ञानी जीव (लावद्य) कर्म से कर्म का क्षय नहीं कर सकते, धीर पुरुष अकर्म से (आअव निरोध से) कर्म का क्षय करते हैं अतः मेधावी पुरुष परिग्रह ले (अथवा लोभ और मद से) रहित होकर, सन्तोष धारण करके पाप नहीं करते हैं ॥१५॥ टीकाथ-सत् अलत के विवेक से शून्य और मिथ्यात्व आदि दोषों से परारत अज्ञानी जीव प्राणातिपात रूप सावध कर्म के अनु. ष्ठान से कर्मों का क्षश करने के लिए उत्सुक रोते हुए भी क्षय करने में समर्थ नहीं हो सकते हैं । किन्तु जो पुरुष धीर है अर्थात् परीषहों 'संतोसिणो-संतोपिण' सतुष्ट मनीने 'पावं पापम्' सावध मनुहान 'ना पकरे'ति-नो प्रकुर्वन्ति' ४२ता नथी ।।१५। A અન્વયાર્થ—અજ્ઞાની જીવ (સાવઘ) કર્મથી કમને ક્ષય કરાવી શકતા નથી. ધીર પુરૂષ અકર્મથી (આસને ૨કવાથી) કર્મને ક્ષય કરે છે તેથી મેધાવી પુરષ પરિગ્રહથી (અથવા લેભ અને મદથી) રહિત બનીને સ તેષ ધારણ કરીને પાપ કર્મ કરતા નથી. ૧૫ ટીકાથ–સત અસના વિવેક રહિત અને મિથ્યાત્વ વિગેરે દેથી પરાજય પામેલા અજ્ઞાની છ પ્રાણાતિપાત રૂપ સાવધ કર્મના અનુષ્ઠાનથી કમેનો ક્ષય કરવા માટે ઉત્સુક થતા હોવા છતાં પણ ક્ષય કરવામાં સમર્થ થતા નથી, પરંતુ જે પુરૂષ ઘર છે, અર્થાતુ પરીષહ અને ઉપસર્ગોને સહન
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy