SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ - समयार्थबोधिनी टीका प्र.श्रु. अ. १२ समवसरणस्वरूपनिरूपणम् . २७१ ___ अन्वयार्थ:-(जहा हि) यथा हि-निश्चयेन (अंधे) जन्मान्धः, अथवा (हीणने) हीननेत्र:-जन्मानन्तरंगतनेत्रो वा कोऽपि पुरुषः (जोइणावि सह) ज्योतिषाऽपि पदीपादिनाऽपि सह वर्तमानः प्रदीपहस्तोऽपि (रूवाई) रूपाणि-घटपटात्मकानि (णो पस्सति) नो पश्यति-नैव दृष्टिगोचरीकरोति (ए) एवम्-अनयैव रीत्या (ते) ते-पूर्ववर्णिताः (अकिरियावाई) अक्रियावादिनः (संतं पि) सतीमपि सद्भूतामपि (किरिय) क्रियाम्-अस्तित्वादिकाम् (ण पस्सति) न पश्यन्ति । किमिति न पश्यन्ति ? यतस्ते 'निरुद्धपन्ना' निरुद्ध प्रज्ञा-ज्ञानावरणीयोदयेन' आच्छादितसम्यग्ज्ञानाः सन्तीति ॥८॥ ___टीका-'जहा हि' यथा हि 'अंधे' अन्धः-जन्मान्धः अथवा 'हीणणेत्ते' हीन नेत्रः-पंचाव्याधिविशेषेण गतनेत्रः कश्चिन् पुरुषः 'जोइणा वि' ज्योतिषाऽपिप्रदीपादिना सह वर्तमानोऽपि 'ख्वाई रूपाणि-घटपटादीनि नीलपीतादीनि वा 'न परसति' न पश्यति । एवम्-अनेनैव प्रकारेण 'ते' ते-अक्रियावादिनः 'संत पि' सतीमपि-सद्भावेन वर्तमानामपि 'किरिय' क्रियाम्-अस्तित्वादिरूपां वा 'न अर्थात् सम्यक्ज्ञानादि की रुकावट से वे लोग विद्यमान अर्थ को भी नहीं समजते ॥८॥ . अन्वयार्थ-जैसे जन्मान्ध या बाद में नेत्रहीन हुआ कोई पुरुष हाथ में दीपक होने पर भी ख्पों को नहीं देखतो, उसी प्रकार ये अफ्रियावादी सद्भुत क्रिया को भी नहीं देखते हैं, क्योंकि उनकी मज्ञा ज्ञानावरणीय कर्म के उदय से आच्छादित हो गई है ॥८॥ टीकार्थ-जैसे जन्म से अंधा या बाद में किसी व्याधि के कारण नेत्रहीन हुआ कोई पुरुष प्रदीप आदि से युक्त होने पर भी घट-पट आदि अथवा नीलपीत आदि रूपों को नहीं देखते हैं । सद्भूत क्रिया છેઅર્થાત સમ્યફ જ્ઞાન વિગેરેના રોકાઈ જવાથી તે લોકો વાસ્તવિક અર્થને પણું સમજતા નથી. અન્વયાર્થ-જેમ જન્માંધ અથવા પાછળથી આંધળો બનેલ કોઈ પુરુષ પિતાના હાથમાં દી હોવા છતાં પણ વસ્તુને જોઈ શકતા નથી. એજ રીતે આ અક્રિયાવાદી સદ્ભૂત ક્રિયાને પણ જોઈ શકતા નથી. કેમકે તેઓની જ્ઞાનાવરણીયકર્મના ઉદયથી કાઈ ગઈ છે. ૮ ટીકાર્થ –જન્મથી આંધળા અથવા જન્મ પછી કઈ વ્યાધિને કારણે નેત્ર વગરનો થયેલ કોઈ પુરૂષ જેમ દીવાની સાથે રહેવા છતાં પણ ઘટ-પટ વિગેરે અથવા લીલા પીળા વિગેરે રૂપને જોઈ શકતા નથી. વિદ્યમાન વસ્તુને
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy