________________
२३४
सूत्रकृताङ्गसूत्रे
-
F
टीका – 'अह' अथ - मात्रमार्ग स्वीकारणानन्तरम् 'वयमावन्नं' व्रतम् - सर्वविरविलक्षणं महाव्रतम् आपन्नं मातम् (न) तं मुनिं यदि 'उच्चावया' उच्चावचाः - नानाप्रकाराः 'फासा' स्पर्शाः - सीवोष्णादिपरीपहाः देवादिकता अनुकूलमति - कूला उपसर्गा वा 'फुसे' स्पृशेयुः - उपद्रवेः, तथा स साधुः 'ते' अत्र तृती यार्थे सप्तमी तैः पूर्वोक्तरुच्चावचैः प . 'ण विणिहोज्जा' न विनिइन्यात् संयमानुष्ठानादाविति भवेदति । अत्र - होटन्तमाद'वाण' वातेन 'महागिनी व सहारण, यथा धवलेनाऽपि पदनेन विचायमानोऽपि मेरुर्न कथमपि स्थानात व्या-उपसर्गादिभिरुपद्रुतोऽपि साधुः संमान चलियवेदिति वः ||३७||
मूळम् संबुडे से सहान्ने धीरे दत्तेनं परे ।
~4
-
-
टीकार्थ -- भवमार्ग को स्वीकार करने के अनन्तर सर्व विरति रूप महाव्रत को जिसने धारण किया है, उस लाधुको कदाचित् विविध प्रकार के स्पर्श अर्थात् शीत उष्ण आदि परीषह और देवादि द्वारा कृतं अनुकूल या प्रतिकूल उपसर्ग लताबें तो वह उन उपद्रवों के कारण संयमानुष्ठान से लेश मात्र भी विचलित न हो। इस विषय में दृष्टान्त दिखलाते हैं । जैसे- - प्रलयकाल का पवन चलने पर भी मेरू पर्वत नहीं डिगता है उसी प्रकार साधु संघम से चलित न हो ||३७||
}
"
निवडे कालमाकंखी, एवं केवलियो सेयं ॥३८॥
छाया - सवृतः स ममज्ञः, धीरोदत्तपणां चरेत् । निर्वृतः कालपाकडूनेदेवं केवलिनो शतम् ||३८||
'संडे से महापन्ने' इत्यादि ।
'शब्दार्थ - 'से- सः' वह पूर्वोक्त साधु 'महापन्ने - महाप्राज्ञः' सम्यक्
! ટીંકા ----ભાવમા ના સ્વીકાર કર્યા પછી સર્વ વિરતિ રૂપ મહાવ્રતને જેણે ધારણ કરેલ છે. એ સાધુને કદાચ અનેક પ્રકારના સ્પર્શી અથવા શીત (83) उपयु, (गरम) विगेरे परीषड भने देव विगेरेमेरेसा अनुज અર્થવા પ્રતિકૂળ ઉપસર્ગ સતાવે તે તે એ ઉપદ્રવાને કારણે સંયમના અનુ. ષ્ઠાનથી લેશમાત્ર પણ ચલાયમાન ન થાય આ વિષયમાં દૃષ્ટાન્ત બતાવતાં કહે છે કે—જેમ પ્રલય કાળનેા પવન ચાલતે હૈાય તે પણુ મેરૂ પર્યંત ડગતા નથી. એજ પ્રમાણે સાધુએ સંયમથી ચાલાયમાન થવુ નહી. ૫૩૭ા
'संडे से महापन्ने' इत्यादि
शब्दार्थ -- 'से- स.' पडेला वास येवो ते साधु 'महापन्ने - महाप्रज्ञः'