________________
२०४
सूत्रकृताङ्गसूत्रे.
परमं सर्वतः प्रधानम् इति मन्वार एवं बुद्धा: - ज्ञातपरमार्थतत्त्वाः सर्वेभ्यः प्रधाना, भवन्ति, 'तम्हा' तस्मात् कारणात् 'सया' सदा सर्वकालम् ' देते' दान्तःइन्द्रियदमनात्, 'जए' यतः - प्रयत्नवान् 'मुणी' मुनिः - साधुः आरम्भसमारम्भजनितसावद्यकार्य मौनधारकः, 'निव्वाण' निर्वाणं- मोक्षमेव 'संघ' साधयेत् - निर्माणार्थमेव सर्वा अपि क्रियाः कुर्यात् इति ॥२२॥ मूलम् - वेज्झमाणाणं पाणाणं, किचंताणं संकम्मुणा । आघाइ साहु तं दीवं, पंतिट्ठेसा पंच्चाई ॥ २३ ॥ छाया - उद्यमानानां प्राणानां कृत्यमानानां स्वकर्मणा । आख्याति साधु तद् द्वीपं प्रतिष्ठेपा हि प्रोच्यते ||२३||
मोक्ष प्रधान अर्थात् श्रेष्ठ है, इस कारण सदैव इन्द्रियों का दमन करने के कारण दान्त यतनावान् और सावद्य कार्य में मौन धारण करनेवाला मुनि निर्वाण के लिए ही समस्त क्रियाएं करे | ||२२||
'वज्झमाणाणं पाणाणं' इत्यादि ।
==
शब्दार्थ - - ' वज्झमाणाणं उद्यमानानां मिथ्यात्व कषाय आदिरूप धारा बहे जाते हुए 'सकम्मुणा किच्चंताणं- स्वकर्मणा कृत्यमानानाम्' तथा अपने कर्म से कष्ट पाते हुए 'पाणिणं - प्राणिनां प्राणियों के लिये 'साहु तं दीवं आघाइ - साधु तत् द्वीपं आख्याति' उत्तम यह मार्ग haratra कहते हैं 'एसा पतिद्वा पच्चह - एषा प्रतिष्ठा प्रोच्यते' ही मोक्षका साधन है ऐसा विद्वान् कहते हैं ॥२३॥
પ્રધાન–શ્રેષ્ઠ છે, તેથી હમેશાં ઇન્દ્રિયાનુ દમન કરવાને કારણે દાન્ત, યતનાવાત્ અને સાવદ્ય કાર્યમાં મૌન ધારણ કરવાવાળા મુનિ નિર્વાણુ માટે જ સઘળિ ક્રિયા કરે. ા૨ા
' वज्झमाणाणं पाणानं' त्याहि
शब्दार्थ -- वज्झमाणाणं- उह्यमानानां मिथ्यात्वउपाय विगेरे પ્રકારની धाराभां वही भता शेवा 'सकम्मुणा किच्चताणं - स्वकर्मणा कृत्यमानानाम्' तथा घोताना उभथी हु:अ पासता 'पाणिणं - प्राणिनां ' आलिया भाटे 'साहु तं दीव '
घाइ - साधु तत् द्वीप' थाख्याति' उत्तम येथे। आा जैन भार्ग३५ द्वीप तीर्थ | छे. 'एसा पतिट्ठा पवुच्चइ - एषा प्रतिष्ठा प्रोच्यते' येन भोक्ष સાધન છે, એ પ્રમાણે વિદ્વાન પુરૂષષ કહે છે. ારા