________________
सूत्रकृताङ्गसूत्र दषयन्ति आत्मानमिति दोपा स्वान्-मिथ्यात्वाऽविरतिपमादकपाययोगरूपान् यद्वा-प्राणातिपातादिकान् दोषान् 'निराकिचा' निराकृत्य-निवार्य 'केण' केनाऽपि जीवेन सह 'मणसा' मनसा 'वयसा चेव' वचसा चैव-वचनेन चैव 'कायसा. चेव' कायेन चैव-शरीरक्रियया 'अंतसो' अन्तश:-अन्तपर्यन्तं यावज्जीवम् 'ण' नैव 'विरुझेज्ज' विरुद्धयेत-मनोवाकायैः केनाऽपि सह विरोधं न कुर्यात् ॥१२॥ मूलम्-संवुडे से महापन्ने, धीरे दैत्तेसणं चरे।
एसणाससिए णिचं, वजयंते अणेसणं ॥१३॥ छाया-संवृत्तः स महामाज्ञो, धीरो दत्तैपणां चरेत् ।
__एषणासमितो नित्यं, वरन् अनेपणम् ॥१३॥ अथवा समस्त लावद्य कार्यों को त्याग कर मोक्षमार्ग के पालन में समर्थ पुरुष मिथ्यात्व, अधिरति, प्रमाद, कषाय और योग आदि आत्मा को दूषित करने वाले दोषों को अथवा प्राणातिपात आदि पापों को त्याग करके किसी भी जीव के साथ मन से वचन से और काय से जीवन के अन्ततक विरोध न करे ॥१२॥ _ 'संयुडे से महापन्ने' इत्यादि। . . .- शब्दार्थ--'से संखुडे महपन्ने धीरे-स संवृतः महाप्रज्ञः धीरः' यह साधु बडा बुद्धिमान और धीर है 'दत्तप्तणं चरे-दत्तषणां चरेत्' जो दियाहुआ एषणीय आहार आदि लेता है 'णिच्चं एसणासमिए-नित्यं एषणासमितः' तथा सदा एषणा समिति से युक्तरहता हुआ 'अणे. અથવા સઘળા સાવદ્ય કાર્યોને ત્યાગ કરીને મોક્ષ માર્ગના પાલનમાં સમર્થ પુરૂષ મિથ્યાત્વ, અવિરતિ, પ્રમાદ, કષાય અને એગ વિગેરે આત્માને દૂષિત કરવાવાળા દેને અથવા પ્રાણાતિપાત વિગેરે પાપનો ત્યાગ કરીને કઈ પણ જીવની સાથે મનથી, વચનથી અને કાયાથી જીવનના અંત સુધી વિરોધ ન કરે ૧૨ા
'संवुडे से महापन्ने' त्यहि
शहाथ-'से संवुडे महापन्ने धीरे-सः सवृतः' महाप्रज्ञः धीरः' में साधु धद मुद्धिशाजी गने धीर छ । २ 'दत्तेषणं चरे-दत्तैषणां घरेत्' भावामा मास मेषीय भाडा विगैरे देय छ ‘णिच्च' एसणासमिए-नित्य एषणा समितः' तथा रे सहा मेषा समिति युक्त हिने 'अणेसणं वज्जयते-आने