________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् स धनधान्यादी ममत्ववान् पापकर्मणो न विमेति । रात्रिन्दिवम्-धनचिन्तायां मग्नः, स्वात्मानमजरामरवद् मन्यमानो धनासक्तो दुःखमनु भवतीति भावः ॥१८॥ मूलम्-जहाहि वित्तं पैसवो य सव्वं,
. जे बंधवा जे य पिया य मित्ता।। लालप्पई सेऽविय ऐइ मोह,
अन्ने जैणा तस्स हरति वित्त ॥१९॥ ' छाया-जहाहि वित्तं च पशूश्च सन् , ये बान्धवा ये च पियाश्च मित्राणि ।
लालप्यते सोऽपिच एति मोहम् , अन्ये जनास्तस्य हरन्ति वित्तम्। १९॥ से नहीं डरता है। रात दिन की चिन्ता में मग्न, अपने को अजर अमर समझ फर धन में आसक्त हो कर दुःख का अनुभव करता है ॥१८॥ - 'जहाहि वित्तं' इत्यादि।
शब्दार्थ-'वित्तं सव्वं पसोय जहाहि-वित्तं सर्व पशवश्च जहाहि' धन तथा पशु आदि सब का त्याग करो तथा 'जे बंधवा जे ग पिया य मिसा-ये बांधवाः ये च प्रियाश्च मित्राणि' जो बांधव और प्रिय मित्र हैं 'से विय लालप्पई मोहं एई-सोऽपि च लालप्यते मोहमे तिचे भी पुनः पुनः अत्यंत मोह उत्पन्न कराता है और जो अत्यंत क्लेशसे संपादन किया है ऐसे 'तेसिं-तस्य' उनका 'वित्तं-वित्तम्' धनको 'अन्ने जणा हरंतिअन्ये जनाः हरन्ति' उसके मरने पर दूसरे लोग हर लेते हैं ॥१९॥ કર્મથી ડરતા નથી. રાત દિવસ ધનની ચિંતામાં મગ્ન, અને પિતાને અજર અમર માનીને ધનમાં જ આસક્ત રહીને દુખનો અનુભવ કરે છે. ૧૮ 'जहाहि वित्तं' त्या
शहाथ----'वित्त सव्वं पसवो य जहाह-वित्तं सर्व पशुंच जहाहिए धन तथ पशु विश२ धान। . त्या ४२। त५। 'जं बंधवा जे य पिया य मित्ता-ये बान्धया ये च प्रियाश्च भित्राणि' रे माध। मने प्रिय मित्रो छ, 'से वि लालपई मोह एई-सोऽपि च लालप्यते मोहमे ति' तेथे। ५ पापा२ मत्यत मोड Sपन्न ७२ छे. अने. २ मत्यत हु.५ पूर्व मेजर . सपा 'तेसिं-तस्य' तेना 'वित्तं-वित्तम्' धनने 'अन्ने जग्गा हर ति-अन्ये जनाः हरन्ति' तेना भ२RA પછી બીજા લેક હરણ કરી લે છે. ૧લા