SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ૪ सूत्रकृतसूत्रे योऽक्रोधनः- क्रोधमानमायालोभरहितः सत्वरतः तपस्वी तपोनिष्ठ एप एव tasar सत्य र प्रधानथेति ||१२|| टीका - किं च-मोक्षमपेक्षमाणः साधुः 'एगत्तमेयं' एकत्वमेतद् असहायत्वम् 'अभिपत्यएज्जा' अभिप्रार्थयेत् । अयं भावः - अहमेक एव नास्ति कश्विदन्यः सहायकोsस्मिन् संसारे जन्मजरामरणसङ्कुले भयत्राता, इत्येवं रूपेणाऽध्यबसायी भवेत् । उक्तञ्च --- 'एगो मे सासओ अप्पा, णाणदंसण संजय | सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा' ॥ १ ॥ छाया -- एको मे शाश्वत आत्मा, ज्ञानदर्शनसंयुतः । शेषामेवाद्याभावाः सर्वे संयोगलक्षणा इति ॥ १ ॥ ज्ञानदर्शन संयुक्त एक एव समात्मा शाधनोऽन्यो नित्यः तदन्ये सर्वेऽवि कलत्रपुत्रादिधनधान्यहिरण्यसुवर्णादिका भावाः कमद्वारा माप्ता अनित्या क्रोध मान माया लोभ से रहित, सत्य में तत्पर और तप में निष्ठ है, वही सब से प्रधान है ||२२|| टीकार्थ- - मोक्षामिलापी साधु एकत्व भावना भावे अर्थात् ऐसा चिन्तन करे कि मैं एकाकी (अकेला है। दूसरा कोई भी मेरा सहायक नहीं है। जन्म जरा और मरण से व्याप्त इस संसार में कोई भी भय से त्राण (रक्षक) करने वाला नहीं है । कहा भी है 'एगो मे सासओ अप्पा' इत्यादि । 'ज्ञान और दर्शन से सम्पन्न एक मेरा आत्मा ही शाश्वत है। आत्मा के अतिरिक्त सभी पदार्थ कलत्र, पुत्र, धन, धान्य, हिरण्य, ક્રોધ, માન માયા, અને લાભથી રહિત થઈને સત્યમાં તત્પર અને તપમાં નિષ્ઠા યુક્ત હાય છે તેજ સૌથી પ્રધાન કહેવાય છે. ।૧૨। ટીકા ——મેાક્ષની ઈચ્છા વાળા સાધુએ એકલાપણાની ભાવનાના સ્વીકાર કરવા અર્થાત્ એવા જ વિચાર કરે કે−હુ' એકાકી અર્થાત્ એકàા છું. ખીજું * કાઈ પણ મારા સહાયક નથી જન્મ, જરા (વૃદ્ધાવસ્થા) અને મરણુથી વ્યાપ્ત એવા આ સસારમાં કેઇ પણ ભયથી રક્ષણુ કરવાવાળું નથી. કહ્યુ` -- एगो मे सासओ अप्पा' त्याहि I જ્ઞાન અને દનથી ' યુક્ત એક મારા આત્મા જ શાશ્વત છે. આત્મા शिवाय सधना पहार्थो भेसे स्त्री, पुत्र, धन, धान्य (मनान) हिरएय, સ્વ (ચાંદી) છેત્રટે પેાતાનુ શરીર પણ કર્માંથી જ પ્રાપ્ત થયેલ છે. આ
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy