________________
सूत्रकृताङ्गो 'जह मम ण पिय दुःखं, जाणिय एयमेव सव्वजीवाणं ।
ण हणइ ण हणावेइ य, समं मण्णइ तेण सो समणो ॥१॥ छाय-यथा मम न प्रियं दुःखं, ज्ञात्वा एवमेव सर्वसत्त्वानाम् ।
न हन्ति न घातयति च, समं मन्यते तेन स श्रमणः ॥१॥ यथा मम दुःखं न पियं तथा सर्वेषामपि न प्रियं दुःखमितिज्ञात्वा सर्वजीवं स्वात्मतुल्यं मन्यते तेन स न कमपि इन्यात् न वा घातयेत् स इति भावः । तथा-'आय' अप्यते-गम्यते दुर्गतौ अनेनेति आयो मिथ्यात्वादि कर्माश्रवलक्षणस्तम् 'न कुज्जा' न कुर्यात्' तथा-'चयं' चयमुपचयं चयनम्, धनधान्य द्विपदचतुष्पदादे परिग्रहलक्षणं संचयम् 'न कुज्जा' न कुर्यात् । क एवं न कुर्यात-तत्राह-'जीवियट्टी' जीवितार्थी-संयमजीवितार्थी, 'सुतबस्सी' मुतपस्वी -सुष्ठ तपस्वी-कर्मनिर्जराथै बाह्याभ्यन्तरताकारक: 'भिक्ख' भिक्ष:निर्दोपभिक्षयव प्राणधारका साधुः न हिंसां कुर्यान्नापि कारयेदिति । श्रतचारि. अपने ही समान समझे। कहाभी है-'जह मम ण पियं दुक्ख' इत्यादि ।
जैसे मुझे दुःख प्रिय नहीं है, उसी प्रकार समस्त जीवों को दुःख प्रिय नहीं है। इस प्रकार जानकर जो न स्वयं जीवों का घात करता है और न दूसरों से घात करवाना है और सब पर समभाव रखता है, वहीं श्रमण कहलाता है।
तथा जिसके कारण दुर्गति में जाना पड़ता है उन मिथ्यात्व आदि कर्मो के आश्रव को 'आय' कहते हैं। मुनि आय न करे और धन धान्य द्विपद चतुष्पद आदि का संग्रह भी न करे । कौन ऐसा न करे! जो संयम जीवन का अभिलाषी हो, सुतपस्वी हो अर्थात् कर्मनिर्जरा समरे, यु पy छे ४-'जह मम ण पिय दुक्खं' त्या
જેમ મને દુઃખ પ્રિય લાગતું નથી, એ જ પ્રમાણે સઘળા જીવોને દુખ પ્રિય લાગતું નથી, આ પ્રમાણે જાણીને જેઓ સ્વયં નો ઘ ત કરતા નથી. અને બીજાઓ પાસે ઘાત કરાવતા નથી, અને બધા પર સમભાવ રાખે છે, એજ શ્રમણ કહેવાય છે,
તથા જેના કારણે દુર્ગતિમાં જવું પડે છે. તે મિથ્યાત્વ વિગેરે કર્મોના भासपने 'आय' ४९ छे. भुनिमे माय ४२वी नही तथा धन, धान्य, द्वि५४, બે પગવાળા, ચતુષ્પદ-ચાર પગ વાળા વિગેરેને પણ સ ગ્રહ કરવો નહીં.
એ પ્રમાણે કોણે ન કરવું ? જેણે સંયમ જીવનને અભિલાષી. થવું હોય,