SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ ६८८ समयार्थबोधिनी टीका प्र.शु. अ. २ उ ३ साधनां परिपदोपमग सदनोपदेशः टीका(एवं) एवम्-पूर्वोक्तप्रकारेण 'से' सः-भगवान् ऋषभखामी बद्रमानस्वामी वा 'उदाहु' उदाहृतवान्-कथितवान् , स कथंभूतः तत्राह-'अनुचरणाणी अनुत्तरज्ञानी-अनुत्तरं-नास्ति उत्तरं प्रधानं यस्मात् तत् केवलज्ञानं तयुक्तः 'अणु त्तरदंसी' अनुचरदर्शी-सामान्यज्ञानं दर्शनं तद्युक्तः 'अणुचरणाणदंसणधरे' अनुत्तरज्ञानदर्शनयोर्धारयिता-अनुत्तरे ते ज्ञानदर्शने तयाधरः इति अनुत्नरज्ञानदर्शनधरः 'नायपुत्ते ' ज्ञातपुत्रः 'अरहा' अर्हन-इन्द्रादि देवैः पूज्यः 'भगवं' भगवान ऐश्वर्यादिगुणसंयुक्तः । 'वेसालिए' गालिक:-विशाला त्रिगला, ततो जातो वैशालिकः, विशालं कुलं वा यस्य, विशालं वचनं यस्य य गालिकः महावीरः 'वियाहिए' व्याख्यातवान् 'त्तिवे मि, इतिब्रवीमि--टत्यहं भवद्भयः कथयामि॥२२॥ इति श्रीविश्वविख्यात-जगहल्लभ-प्रसिद्धवाचक-पञ्चदाभापाकलित-दलितकलापा लापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक वादिमानमर्दक-श्री माहच्छत्रपति कोल्हापुरराजप्रदत्त 'जैनाचार्य' पदभूपित कोल्हापुरराजगम वालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर पूज्य श्री घासीलालव्रतिविरचितायां सूत्रकृताङ्गसूत्रस्य-समयाथेवोधिन्याख्यायां व्याख्यायां वैतालीयाख्यस्य द्वितीयाध्ययनस्य तृतीयोदेशक: समाप्त:२-३ ॥ समाप्त द्वितीयाऽध्ययनम्॥ टीकार्थपूर्वोक्त प्रकार से भगवान् ऋपमदेव या चाद्धमान स्वामी ने कथन किया था । वह भगवान् किस प्रकार के थे, सो कहते है जिससे उत्तर अर्थात् वढ कर न हो उसे अनुत्तर कहते हैं । एसा अनुत्तर ज्ञान केवलज्ञान है । केवलज्ञान जिसे प्राप्त हो वह 'अनुत्तरज्ञानी' कहलाता है। सामन्य धर्मों का वोध दर्शन कहलाता है। जिनका दर्शन सर्वश्रेष्ठ हो वह 'अनुत्तरदी है । सर्व श्रेष्ठ ज्ञान और दर्शन को धारण करने वाले 'अनुत्तरज्ञानदर्शनधर' कहे जाते हैं ભગવાન રાષભદેવ તથા અન્તિમ તીર્થ કર મહાવીરે પૂર્વોકત ઉપદેશ આપે છે. તે ભગવાન કેવા હતા તે હવે પ્રકટ કરવામાં આવે છે. જેના કરતાં ઉત્તમ બીજી કઈ પણ વસ્તુ ન હોય તેને અનુત્તર કહે છે એવું અનુત્તર જ્ઞાન કેવળજ્ઞાન ગણાય છે જેમને કેવળજ્ઞાનની પ્રાપ્તિ થઈ હોય છે તેમને અનુત્તર જ્ઞાન” કહેવાય છે. સામાન્ય ધર્મોના બંધનું નામ દર્શન છે જેમણે સર્વોત્તમ દર્શ. નની પ્રાપ્તિ કરી હોય છે તેમને અનુત્તરદશી કહે છે સર્વશ્રેષ્ઠ જ્ઞાન અને દર્શનને ધારણ કરનારને અનુત્તરજ્ઞાનદર્શનધર' કહેવામાં આવે છે એવા અનુત્તર જ્ઞાનદર્શનધર જ્ઞાત
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy