SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ ६४६ सूत्रकृतान सत्र वाच्यम्' यदि एवं मतिस्तदा वच्मि-मोक्षस्य त्यागः कथं न विहितः, तस्यापि अनेकविधकष्टकार्यजन्यत्वात् । न हि दुःखसंयोगात् त्यागो युक्तः । किन्तु दुःखपरिहाराययत्नातिशयो विधेयः । 'नहि मृगाः सन्तीति शालयो नोप्यन्ते" इति न्यायात् , इत्याशङ्कायां-कामादीनामसारत्वेन दुःखपरंपराजनकत्वात् कामः त्यक्तव्य एवेत्युपदिशति सूत्रकारः-'मा पच्छा असाहुया' इत्यादि । मूलम्मा पच्छा असाहया भवे अच्चेहि अणुसास अप्पगं । अहियं च असाहु सोयइ, से थणइ परिदेवइ वह ॥७॥ छायामा पश्चादसाधुता भवेद् अत्येहि अनुशाधि आत्मानम् । अधिकं चासाधुः शोचते स स्तनति परिदेवते बहुः ॥७॥ कहा जाय तो मैं यह कहता हूँ कि मोक्ष का भी परित्याग करना चाहिए क्योंकि वह भी अनेक प्रकार के कष्टों से प्राप्त होता है। दुःखों का संयोग होने से उनका त्याग कर देना उचित नहीं है हॉ दुःखो से बचने का ही खुब प्रयत्न करना चाहिए । कहावत है -" न हि मृगाः सन्तीति शालयो नोप्यन्ते” इति न्यायात् हरिण है अतएव धान्य ही वोना बंद नहीं कर दिया जाता । इस आशंकापर अतएव सूत्रकार यह उपदेश करते है कि काम आदि निस्सार हैं और दुःखो की परम्परा को उत्पन्न करते हैं -"मा पच्छा असाहुया" इत्यादि પણ કરી શકાય કે મેક્ષનો પણ પરિત્યાગ કર જોઈએ, કારણ કે અનેક પ્રકારના કષ્ટ સહન કર્યા બાદ મેક્ષની પ્રાપ્તિ થાય છે દુખને સોગ ઉત્પન્ન કરનાર હોવાથી તેમને ત્યાગ કરે ઉચિત નથી, હા, દુખથી બચવા માટે ખૂબ પ્રયત્ન કરવો જોઈએ. કહ્યું પણ છે– 3-" नहि मृगा. सन्तीति शालयो नोप्यन्ते " " २६। छे, माटे धान्यनुवावेतर જ બધ કરીદો, એવુ કઈ સ્વીકારતુ નથી” એજ પ્રમાણે દુખને સંગ હોવાથી કામોને પણ ત્યાગ કરવાનું કેઈ કહેતે તેને પણ સ્વીકારી શકાય નહીં. આ શકાનું નિવારણ કરવાને માટે સૂત્રકાર કહે છે કે કામગો નિસાર છે અને દુખની પરંપરાના न छ'-" मा पच्छो असाहया" त्याहि-.
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy