________________
દૃષ્ટ
सूत्रकृताङ्गसूत्रे
सुजुष्टं सम्यक् सेवनं कृतम् (तेसि) तेपामेव (सुविवेगं ) सुविवेक उत्तमो विवेकः (आहिए) आहितः = प्रसिद्धो जातः तएव च ( पणया) प्रणता धर्म प्रतीति ||२९|| टीका
'माहणे' माहनः = साधुपुरुषः 'छन्नं च ' छन्नं मायाम् 'पसंसं' प्रशस्यं लोभम् 'णो करे' नो कुर्यात् तथा 'उको' उत्कर्षं मानम् 'पगासं च' प्रकाशं क्रोधम् च ( नय) न करे' पट्कारक्षको मुनिः कदाचित् माया, लोभ, मान, क्रोधादि रूप कपायान् नो कुर्यादित्युपदेशः । ' जेहिं' यैः 'धुयं' धुतं विनाशितम् अष्टविधं कर्म 'मुजोसियं' सुजुष्टं = सम्यग्रूपेण संयमानुष्ठानं कृतम् । 'तेसिं' तेपामेव 'सुविवेग आहिए' सुविवेक आहितः उत्तमो विवेकस्तेषां च प्रसिद्धः । ' पणया' प्रणतास्त एव धर्मं प्रति प्रणताः धर्मपरायणाः सन्ति, साधुभिः क्रोधमानमायालोभादयो न करणीयाः । यैर्हि धर्मप्रणाशकं कर्मविनाशकं संयमानुष्टानं कृतम्, तेपामेवोत्तमो विवेको लोके प्रथितः, तथा त एव धर्मतत्परा इति लोके प्रशंसिता भवन्तीति भावः ||२९||
- टीकार्थ
साधु पुरुष क्रोध, मान, माया, और लोभ न करे अर्थात् पद्काय का रक्षक मुनि इन चारों कपायों का सेवन न करे। जिन महापुरुषोंने आठ प्रकारके कर्मों को नष्ट किया है और सम्यक् प्रकार से संयमका अनुष्ठान किया है, उन्हीं का विवेक उत्तम कहा गया है । वही वास्तव में धर्मपरायण हैं ।
अभिप्राय यह है कि जिन्होंने अधर्म को तथा कर्मों को नष्ट करने वाला संयमानुष्ठान किया है, उन्हीं का उत्तम विवेक लोक में विख्यात है उन्हीं की धर्म में तत्पर है इस प्रकार की प्रशंसा होती है ||२९||
-टी अर्थ -
સાધુએ ક્રાધ, માન, માયા અને લાભના ત્યાગ કરવા જોઇએ, એટલે કે છકાયના જીવાના રક્ષક મુનિએ કષાયાનુ સેવન કરવુ જોઈએ નહી જે મહાપુરૂષોએ આઠ પ્રકારના કમાંના ક્ષય કર્યાં છે અને સમ્યક્ પ્રકારે સયમનુ પાલન કર્યુ છે, તેમના વિવેકને જ ઉત્તમ કહ્યો છે એવા પુરુષો જ ખરી રીતે ધમ પરાયણુ ગણાય છે.
આ કથનનુ તાત્પર્ય એ છે કે જેમણે અધર્મના તથા કાંને! નાશ કરનાર સ યમાનુષ્ઠાન કર્યા છે તેમને જ ઉત્તમ વિવેક લેાકમા વિખ્યાત છે તેમની જ આ પ્રકારે પ્રશ સા થાય છે કે “ આ માણુસ ધર્મ પરાયણ છે” ! ગાથા ૨૯ ॥