________________
५५४
सूत्रकृताङ्गयो स्वस्वकर्मवशतः पृथक् पृथक् निवासं कुर्वाणाः ते जीवाः समानरूपेण मुखमभिलपन्तः, दुःखद्वेषिणश्च दृश्यन्ते, इति विचार्य सर्वत्र माध्यस्थ्यमवलंब्य संयमे उपस्थितः, पापानुष्ठानाद्विरतः पण्डितो मेधावी मुनिः प्राणिघातात् सदा विरमेदिति भावः । उक्तंचान्यत्र
"विरमेत्प्राणिघातेभ्यः संयमे हि मनः कथा । माध्यस्थ्यं वादिवादेषु विवादो भवकारणम् ॥ १॥ गा. ८॥
अधुना चारित्रात्मकभेदभिन्नं स्वधर्ममधिकृत्य सूत्रकारः उपदिशति-- 'धम्मस्स य' इत्यादि।
मूलम्
धम्मस्स य पारए मुणी आरंभस्स य अंतए ठिए
७ ११ १२ ९ १० सोयति य णं ममाइणो णो लभंति णियं परिगहं ॥९॥
-छायाधर्मस्य पारगो मुनिरारम्भस्य चान्तके स्थितः ।
शोचन्ति च ममतावन्तो नो लभन्ते निजं परिग्रहम् ॥९॥ अपने अपने कर्म के अनुसार पृथक् पृथक् रहते हुए ये जीव समान रूपं से मुख की अभिलाषा करते हुए तथा दुःख से द्वेप करते हुए देखे जाते हैं। ऐसा विचार करके, सब पर मध्यस्थ भावका अवलम्वन करके संयम में उपस्थित, पापकर्म से रहित पण्डित पुरुष सदैव हिंसा से निवृत्त रहे । अन्यत्र कहा भी है- 'विरमेत्प्राणिघातेभ्यः, इत्यादि ।
'प्राणियों की हिंसा से निवृत्त हो, संयम में मन रक्खे और मध्यस्थभाव से हि उपदेश करे। विवाद संसारका कारण है ॥८॥ કર્મ અનુસાર અલગ અલગ રહેતા તે જ સમાન રૂપે સુખની અભિલાષાવાળા અને દુઃખને દ્વેષ કરનારા હોય છે એ વિચાર કરીને, તે સઘળા પ્રત્યે મધ્યસ્થભાવ (સમભાવ) રાખીને સ યમની આરાધના કરતા, પાપકર્મથી રહિત અને સત્ અસતુના વિવેકવાળા ૫ડિત મુનિએ તેમની હિસાથી સદા નિવૃત્ત જ રહેવું જોઈએ કહ્યું પણ છે 3- "विरमेत्प्राणिघातेभ्यः त्याह| હે મુનિઓ ! પ્રાણીઓની હિસાથી નિવૃત્ત થાઓ, સચમમાં મનની સ્થિરતા રાખે, અને મધ્યસ્થ ભાવપૂર્વક ઉપદેશ આપો વિવાદ ન કરો, કારણકે વિવાદ સ સારના કારણ ભૂત બને છે ગાથા ૮