________________
-
समयार्थ बोधिनी टीका प्र श्रु अ २ उ २ स्वपुत्रेभ्य भगवदादिनाथोपदेशः ५४९ समभावतः । तथा संयमानुष्ठानं कदापि न विराधयेत् । ताडितोऽपि क्रोधान कुर्यात् : तथा लोकैःपूजितोऽपि अभिमानगर्वादिकं नोद्वहेदिति भावार्थः ॥६॥ Roil. बहुजणणमणंमि इत्यादि।
. . , . मूलम् , ___ बहुजणणमणमि संवुडो सव्वटेहि गरे अणिस्सिए ।
१० - ११ . हदइव सयानाविले धम्मं पादुरकासी कासवं ॥ ७ ॥
छाया - बहुजननमने संवृतः सर्वाथेषु नरोऽनिश्रितः । . हृद. इव सदाऽनाविलो धर्म प्रादुरकापीत्काश्यपम् ॥ ७॥
(बहुजणनमणमि) वहजननमने वहुभिर्जनैनमस्यमाने धर्मे (संबुडो) संवृतः करें। ताडना पाकर भी क्रोध न करे और लोगों द्वारा पूजित होकर भी अभिमान गर्व आदि न करें ॥६॥
“वहुजणणमणमि" इत्यादि ।
शब्दार्थ-बहुजणणमणंमि--बहुजननमने' अधिक जनों से नमस्कार कर ने योग्य धर्म में 'संवुडो--सवृतः' सावधव्यापाररहित ‘णरे-नरः' 'मुनि 'सवढेहि--सर्वार्थेपु सभी पदार्थों में ममता को हठाकर 'हद इव-हृद इव' तालाव के जैसा होकर 'कासवं-काश्यपम्' काश्यपगोत्री भगवान् महावीर स्वामी के “धम्म--धर्मम्' अहिसाधर्मको ‘पादुरकासी--प्रादुरकापीत्' प्रगट करे ॥७॥
-अन्वयार्थ" बहुजनों द्वारा नमस्करणीय धर्म में सावद्यव्यापार से रहित पुत्र કરવી જોઈએ નહી કદાચ કઈ કઠોર શબ્દો કહે કે માર મારે, કે તિરસ્કાર કરે, તે પણ તેણે ક્રોધ કરે જાઈએ નહી, અને પિતાની પૂજા, સત્કાર આદિ થાય, તે અભિમાન કરવું જોઈએ નહી પદા
"बहुजणणमण मि" त्याह
शहाथ-'बहुजणणमण मि-बहुजननमने मधि भाषसाथी नभ२४।२ ४२वा योग्य धभाभा 'स घुडो-स वृत' सावध व्यापा२ २डित ‘णरे-नम' मुनि 'सबटूठेहि-सर्वाथेषु' मा पहाभा ममतान टापीने 'हर इब-हूदइव' ततावनी भ 'सया-सदा' सहा 'मणाविले-अनाविलो निभण थने 'कासवं-काश्यपम्' अश्यपगोत्री भगवान महावीर वाभाना 'धम्म -धर्मम्' मालिसा घमने 'पादुरकासी-प्रादुरकार्षीन्' प्रगट ४२ ॥७॥
-सूत्रार्थજનસમૂહ દ્વારા નમસ્કરણીય, ધમમ સાવદ્ય વ્યાપારથી રહિત, પુત્ર, પત્ની ધન,