SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ५१२ सूत्रकृताङ्गसूत्रे अन्वयार्थः%3 (अणगारं) अनगारम् मुनिम् तथा (एसणं) एपणाम् प्रति (उठिय) उत्थितं तत्परम् (ठाणट्ठियं) स्थानस्थितम् उत्तरोत्तरसंयमस्थानाध्यासितं (तवस्सिणं) तपस्विनम् अनशनादितपोनिष्टप्रदेहम् (समणं) श्रमणं (डहरा) दहराः पुत्रादयः (य वुड्ढा च) पुनः वृद्धाः पितृमातुलादयः (ण पत्थए) न प्रार्थयेरन् याचेरन् प्रवज्यां स्खलयितुम् (अविसुस्से) अपि शुष्येयुः प्रार्थनां कुर्वन्तस्ते श्रान्ता अपि भवेयुरित्यर्थः, परन्तु (तं) तं साधुम् (गोलभेज) नो लभेरन् तं स्वाधीनं कर्तुं प्राप्तुं वा नैव शक्ता भवेयुरिति ॥१६॥ स्थानस्थितम्' संयमस्थान में स्थित 'तवस्सिणं--तपस्विनम्' अनशनादि तपोनिष्ठ 'समणं-श्रमणम्' श्रमणको 'डहरा--दहराः पुत्रादि 'य वुड्ढा--य वृद्धाः' और उसके मातापिता आदि ‘ण पत्थए--न प्रार्थयेरन्' प्रवज्या छोडने के लिये चाहे प्रार्थनाकरें परंतु 'त--तम्' उससाधुको ‘णोलभेज्ज--नो लभेरन्' अपने अधीन नहीं कर सकता है ॥१६॥ -अन्वयार्थगृह के त्यागी, एषणा में तत्पर, उत्तरोत्तर संयम के स्थानों में स्थित, अनशन आदि तपों से देह को तपाने वाले श्रमण को कदाचित् छोटे पुत्रादि या वृद्ध पिता माता आदि दीक्षा त्यागने की प्रार्थना करे और प्रार्थना करते हुए थक भी जाएँ तो भी वे उस साधु को अपने अधीन करने में समर्थ नहीं होते ॥१६॥ , संयमस्थानमा स्थित 'तवस्सिण --तपस्विनम्' Sवास वगेरे तपोनिष्ठ 'समण --श्रमणम्' श्रभने 'डहरा-दहरा पुत्र वगेरे 'य वुड्ढा-च वृद्धा' मने तेना मातापिता वगेरे 'ण पत्थर--न प्रार्थ येरन्' प्रन्या छावान भाटे या प्राथना ४२ ५२ तु 'त--तम् तसाधु ने नो लमेज्ज-नो लभेरेन्' पोताना आधीन री शता, नथी. ॥१६॥ -सूत्रार्थગૃહ ત્યાગ કરનારા, એષણામા તત્પર, ઉત્તરોત્તર સયમના સ્થાને સ્થિત અને અનશન આદિ તપ વડે દેહને ત ાવનારા શ્રમણને નાના મોટા માણસે (નાના માણસો એટલે પુત્રાદિ, મોટા એટલે વૃદ્ધ માતાપિતા આદિ) કદાચ દીક્ષાનો ત્યાગ કરવાની પ્રાર્થના કરે, તો પ્રાર્થના કરનારા તેમ કરતા થાકી જાય છતા પણ તેઓ તે સાધુને સ યમના માર્ગેથી ચલાયમાન કરવાનું અને પિતાની ઈચ્છાને અધીન કરી શકવાને શક્તિમાન થતા નથી ૧દા
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy