SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४५९ समयार्थबोधिनी टीका प्र श्रु. अ. १३ अध्ययनोपसंहारः नाऽनुध्यायाद् वहून् शब्दान्। ' वाचो विग्लापनं हि तत् ।। १ ।।. 'समिएउ समितस्तु-समितः समित्या युक्तः-तु शब्देन गुप्तियुक्तश्च भवेत् नतुं यदा कदाचित् समितिगुप्तिरहितः किन्तु सर्वदा पञ्चसमितिगुप्तित्रययुक्तो भवेत् । तथा -'पंचसंवरसंवुडे' पञ्चसंवरसंवृतः, प्राणातिपातविरमणादिलक्षणपञ्चमहावेतयुक्तः । तथा 'सिएहि 'सितेषु गृहपाशादिषु सिताः बद्धाः-आसक्ताः, ये ते सिता: -गृहास्थास्तेषु गृहस्थेषु असितः 'असितः-अनववद्धः गृहस्येषु मूर्छामकुर्वाणः । यथा पंके जायमानं जले च वर्धमानमपि कमलं न पंकेन जलेन वा स्पृष्टं भवति किन्तु निर्लिप्तमेव जलोपरि तिष्ठति तथैव तेषु सम्बन्धरहितो भवेत् । यदा गृहकलत्रादावासक्तैः सहापि संवन्धो निषिध्यते तदा का कथा गृहकलत्रादीनां साक्षात्संबन्धस्य । वह जब तक शयन न करे अथवा देहका त्याग न करदे तब तक संयम के चिन्तन में ही काल व्यतीत करे वह कभी भी शब्द आदि विषयों का ध्यान न करे । वह तो वचनका विग्लापन है। 'समिए' का अर्थ है समिति से युक्त और 'तु शब्दसे गुप्तियुक्त भी समझ लेना चाहिए । साधु, कभी समिति और गुप्ति से रहित न हो किन्तु पांच समितिओंसे और तीन गुप्तिऔंसे सम्पन्न रहे। वह पांच संवरो ,से संवृत हो अर्थात् प्राणातिपातविरमण आदि पांच महाव्रतो से युक्त हो । गृह के फंदे में पड़े हुए गृहस्था में ममता स्थापिक न करे । जैसे कीचडमें उत्पन्न होने और जल मे वढनेवाला भी कमल कीचड या जलसे लिप्त नहीं होता, किन्तु निर्लिप्त रह कर ही जल के उपर स्थित रहता है, उसी प्रकार मुनि भी संसार से अलिप्त रहे। जव गृह और कलत्र आदि में ચિન્તનમા જ કાળ વ્યતીત કરવું જોઈએ તેણે શબ્દ આદિ વિષમા મનને વાળવું જોઈએ નહી તેનાથી તે તેણે દૂરજ રહેવું જોઈએ. કારણ કે શબ્દાદિ વિષયે સયમના નિભાવમાં બાધક થઈ પડે છે "समिए” मा ये सूयित ४२ छ- तेणे समितिथी युत र नये, "તુ" આ પદના પ્રયોગ દ્વારા ગુપ્તિથી યુક્ત રહેવાનું સૂચન થયું છે, સાધુએ સદા પાચ સમિતિ અને ત્રણ ગુપ્તિથી યુકત જ રહેવું જોઈએ તેણે પ્રાણાતિપાત વિરમણ આદિ પાંચ પ્રકારના સવરનું પાલન કરવું જોઈએ, એટલે કે પાચ મહાવ્રતનુ સભ્ય રીતે પાલન કરવું જોઈએ તેણે ગૃહના ફદામા (બધનમાં ફસાયેલા ગૃહમાં મમતાભાવ રાખવું જોઈએ નહીં. જેમ કાદવમાં ઉત્પન્ન થનાર અને પાણીમાં વૃદ્ધિ પામનાર કમળ, કાદવ અને જળથી અલિપ્ત જ રહે છે, એજ પ્રમાણે મુનિએ પણ સ સારથી
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy