SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४५४ -T पुनरपि साधुगुणान् दर्शयति - ' एतेहिं तिहि ' इत्यादि । मूलम् - एते हि तिहि ठाणेहि, संजय सततं मुणी । उक्कसं जलणं णूमं, मज्झत्थं च विचिए ॥१२॥ 1 एतेषु त्रिषु स्थानेषु संयतः सततं मुनिः । उत्कर्षं ज्वलनं मायां मध्यस्थं च विवेचयेत् ॥ १२ ॥ सूत्रकृताङ्गसूत्रे अन्वयार्थः— ( एतेहि) एतेषु = पूर्वोक्तेषु चर्यासनशय्यारूपेषु ( तिहिं ) त्रिपु ( ठाणेहिं ) स्थानेषु ( सततं ) सततं - निरन्तरम् (संजए ) संयतः - यतनावान् (मुणी) मुनिः (उक्कसं) उत्कर्षम् =मानम्, (जलणं) ज्वलनम् - क्रोधम् (णूमं ) मायाम् (च) तथा (मज्झत्थं) मध्यस्थम् - लोभम् (विगिचए) विवेचयेत् - परित्यजेत् ||१२|| तात्पर्य यह है कि साधु को ईर्ष्या समिति, भाषा समिति, एपणा समिति आदाननिक्षेप समिति और परिष्ठापनासमिति, में यतनावान होकर आहार पानीकी गवेपणा करनी चाहिये अर्थात् उद्गम के सोलह दोप, उत्पादना के सोलह दोप, शकितादि दस दोप इन ४२ दोपोंसे रहित आहार आदि को ग्रहण करना चाहिए || ११ || शब्दार्थ- 'एतेहिं - एतेषु' पूर्वोक्त चर्या आसन रूप 'तिर्हि - त्रिपु' तीन 'ठाणेहि-स्थानेपु' स्थानों में 'सततं सततम् ' निरन्तर 'संजए - संयतः ' यतनावान् 'मुणी - मुनिः' मुनी 'उक्कसं उत्कर्षम्' अभिमानको 'जलणं ज्वलनम् ' क्रोधको 'णुम-- मायाम् ' मायाको 'य-च' तथा 'मज्झत्थं - मध्यस्थम् ' लोभ को 'विर्गिचए-विवेचयेत्' त्याग दे ||१२|| સમિતિ આદાનનિક્ષેપસમિતિ અને પરિષ્ઠાપનાસમિતિમાં યતનાવાન્ થવુ જાઈ એ તેણે ઉદ્ગમના ૧૬ દોષ ઉત્પાદનના ૧૬ દોષ અને શક્તિ આદિ ૧૦ દેષ, આ કર દોષોથી આહારાદિને ગ્રહણ કરવા જોઇએ ! ગાથા ૧૧ ૫ 1 शब्दार्थ - 'तेद्दि -- पतेषु' पूर्वोक्तयर्या - आसन 'तिहि --त्रिषु' त्रशु 'ठाणेहि स्था नेषु' स्थानामा 'सतन - सततम्' निरन्तर 'सजप- संयतः' यातनावान् 'मुणी--मुनि ' भुनि 'उक्कसं- उत्कर्ष'म्' अलिमानने 'जलण - न्चलनम्' 'अपने 'शूम'- मायाम्' भायाने 'य--च' तथा 'मज्झत्थ - मध्यस्थम्' बोलने 'विगिंचप - विवेचयेत्' त्याग हे ॥१२॥
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy