________________
समयायार्थ बोधिनी टीका प्र. श्रु अ. १ उ ४ लोकवादनिरूपणम् चत्वारो लोकसंनिवेशाः" इत्यादिना लोकानां मर्यादादर्शनात् । तथानित्यो लोकः प्रवाहरूपेणाऽद्यापि परिदृश्यमानत्वात् तथा-"अपुत्रस्य गतिर्नास्ति २वर्गो नैवच नैवच ।" "ब्राह्मणो हि देवता" "श्वानो यक्षाः "इत्यादि । 'इति' इत्येवं (वीरो) धीरोः व्यासादिः। 'अतिपासइ' अतिपश्यति, इत्थंभूतलोकवादं कथयति ।।गा०६॥ - "पुनस्तमेव लोकवादं दर्शयति सूत्रकारः-"अपरिमाणं" इत्यादि
मूलम्
अपरिमाणं वियाणाइ इह मेगेसिमाहियं । सब्बत्थ सपरीमाणं, इति धीरोऽतिपासइ-॥७
छाया"अपरिमाणं विजानाति इहैकेपामाख्यातम् ।
सर्वत्र परिमाणम् इति धीरोऽतिपश्यति ।।८।। क्योंकि 'यह पृथ्वी सातद्वीप तक ही है, लोक तीन हैं। चार लोक संनिवेश हैं, इत्यादि रूप में लोकों की मर्यादा देखी जाती है । तथा लोक नित्य है। क्योंकि प्रवाह रूपसे यह आज भी दिखाई देता है । तथा 'निपूते को शुभगति नहीं मिलती है, स्वर्ग हर्गिज नहीं मिलता है, ब्राह्मण देवता है, कुत्ते यक्ष हैं, इत्यादि सब इस लोकवाद के सन्तव्य हैं। व्यास आदि ने इस प्रकार के लोकवाद का निरूपण किया है ॥६॥
सूत्रकार पुनः लोकवाद को दिखलाते हैं--" अपरिमाणं ' इत्यादि ।
शब्दार्थ-'अपरिमाणं-अपरिमाणम् ' परिमाणरहित अर्थात् अपरिमित पदार्थको 'वियाणाइ-विजानाति' जानता है इहं-इह' इस लोकमें 'एगेसिं-एकेपां' किन्हींका 'आहियं-आख्यातम्' कथन है। 'सव्वत्थ-सर्वत्र' सर्व देशकालके અન્તવાન (સીમિત) છે, કારણ કે “આ પૃથ્વી સાત દ્વીપ પર્યન્ત જ વ્યાપ્ત છે, લેક ત્રણ છે, ચાર લોક સ નિવેશ છે ” ઈત્યાદિ રૂપે લેકની મર્યાદા દેખી શકાય છે તથા લેક નિત્ય છે, કારણ કે પ્રવાહ રૂપે તે આજ પણ વિદ્યમાન છે તથા “અપુત્રને શુભગતિ મળતી નથી, સ્વર્ગ તે હીિજ (સદન્તર) મળતુ નથી, બ્રાહ્મણ દેવતા છે, કૂતરા યક્ષે છે, ઈત્યાદિ કવાદના જ મન્તવ્ય છે વ્યાસ આદિએ આ પ્રકાગ્ના લકવાદનું નિરૂપણ કર્યું છેગાથા ૬
सूत्रस सोपानु विशेष नि३५५५ ४२ छ-"अपरिमाण" त्यादि 'शहाथ - 'अपरिमाण-अपरिमाणम्' परिभाएY २हित अर्थात् अपारभित पहा ने 'वियाणाइ-विजानाति त छे 'इह-इह' मा सभा 'पगेसि-केपी ओऽनु 'आहियं