SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ४०० %3 - सबकृनासू . अन्वयार्थ:एते (असंबुडा) असंवृता इन्द्रियनोइन्द्रियजयरहिताः, इन्द्रियवशवर्त्तिन इति भावः (अणादीयं) अनादिकम् आदिरहितम् अनन्तं संसारम् । (पुणी पुणो) पुनःपुनः वारम् वारम् भमिहिति भ्रमिष्यन्ति संसारे भ्रमण करिष्यन्ति तथा- (कप्पकालं) कल्पकालं चिरकालम् (ठाणा) स्थाना:नरकादिस्थानोत्पन्नाः तथा (आसुरकिबिसिया) आसुरकिल्विपिकाः अमरस्थानोत्पन्ना नागकुमारादयस्तत्रापि किल्विपिकाः अधमाः प्रेष्याः अल्पर्द्धयोऽल्पभोगा अल्पायुपोऽल्पसामाधुपेताश्च भूत्वा (उवज्जति) उत्पद्यन्ते उत्पन्ना भवन्ति । टीकाते पाखण्डिनः मोक्षप्राप्तये उद्यता अपि इन्द्रियवशवर्तितया इत्थं चिन्तयन्तिइहाऽपि मे भोगः परलोकेऽपि स्यात्, इत्येवं स्वयं भोगादौ प्रवर्त्तमानस्य परा'कप्पकाल-कल्पकालम्' चिरकाल तक 'अनुरकिन्चसिया ठाणा-अमुरकिल्विशिका स्थानाः' असुरस्थानमें किल्विपिक' रूपसे 'उबजति-उत्पद्यन्ते' उत्पन्न होते हैं ॥१६॥ . . अन्वयार्थये असंवृत अर्थात् इन्द्रियों को और मन को न जीतने वाले वादी. वार-चार अन्तरहित संसार में परिभ्रमण करेंगे। तथा चिरकाल तक नरकादि स्थानो में उत्पन्न होकर तथा आसुर स्थानों में उत्पन्न होकर भी किल्विपिक होंगे । अर्थात् अवम. दूसरों की आज्ञा वजाने वाले, 'अल्प ऋद्धि के धारक, अल्प भोग वाले, अल्पायुष्क तथा अल्प सामर्थ्य वाले हीन देवों के रूप में उत्पन्न होते हैं ॥१६॥ टीकार्थ- . . . . . . . - वे पाखण्डी मोक्ष पाप्त करने के लिए उद्यत होकर भी इन्द्रियों के वशीभूत होकर इस प्रकार विचार करते हैं मुझे इस भव में भोग प्राप्त हों पार वार भमिहिर--भमिष्यन्ति भए ४२ अथवा वप्पकाल- कल्पकालम् सामा समय सुधी असुरकिव्यिमिया ठाणा- असुरकिल्यिषिकास्थाना:' असुर स्थानमा [slelrs ३५थी उपजनि-उत्पद्यन्ते' उत्पन्न थश. ॥१६॥ -सूत्राथ - , તે આ સવૃત (અસયત) એટલે કે ઈંન્દ્રિ અને મનને કાબૂમાં ન રાખનાર તે અન્ય મતવાદિઓ વારવાર અનત સંસારમાં પરિભ્રમણ કરશે તથા ચિરકાળ સુધી અસુર સ્થાનમાં ઉત્પન્ન થવા છતા પણ કિબિષિક દેવરૂપે ઉત્પન્ન થશે એટલે કે તેઓ કદાચ દેવગતિ પ્રાપ્ત કરે તે પણ અધમ, અન્યની આજ્ઞા માનનારા અલ્પ બુદ્ધિવાળા, અ૫" ભેગવાળા, અલ્પ આયુષ્યવાળા અને અલ્પ સામર્થ્યવાળા હીન દેવે રૂપે જ ઉત્પન્ન થશે. ૧૬, . -टीथ - - મોક્ષ પ્રાપ્ત કરવાને ઉદ્યત થયેલા તે પાખડીઓ ઇન્દ્રિયેને વશીભૂત થઈને આ પ્રકારને વિચાર કરે છે. “મને એ ભવમાં પણ ભેગની પ્રાપ્તિ થાય અને પરભવમાં પણ ભેગની -
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy