________________
समया बोधिनी टीका प्र श्रु अ. १ ३ २ तन्मतख डने म्लेच्छदृष्टान्तः दान्तिकश्च २९९ '
टीका-निगदसिद्धा। अयमभिप्रायः-यथा कश्चिदनार्यः विशिष्ट स्वमनीपया ,आर्यस्य कस्यचिद् भाषस्याऽनुवादमेव करोति । किन्तु आर्यभाषणस्याऽभिप्रायं वा तादृशभाषणे कारणं वा न कथमपि- केनाऽभिप्रायेणायं वदति, केन हेतुना वा वदति' इत्यादिकं किमपि नाऽवगच्छति, किन्तु शुकवत् केवलमनुवदत्येवेति ॥१५॥ . ., पूर्व दृष्टान्तं दर्शयित्वा साम्प्रत्तं दार्टान्तिकमाह-' एवमन्नाणिया' इत्यादि ।
.
६
एव मन्नाणिया नाणं, वयंता वि सयं सयं । . . निच्छयत्थं न जाणंति, मिलक्खुव्व अबोहिया ॥१६॥
-छाया - एवमज्ञानिका 'ज्ञानं वदन्तोऽपि स्वकं स्वकम् । । निश्चयार्थ न जानन्ति म्लेच्छा इव अबोधिकाः ॥१६॥
-टीकार्थटीका सरल ही है। आशय यह है कि जैसे अनार्य पुरुप किसी आर्य पुरुष के कथन को सुनकर उसे ज्यों का त्यों वोल देता है, मगर वह यह नहीं समझता कि इस कथन का अभिप्राय क्या है, और किस कारण से यह भाषण किया गया है, वह तो तोते के जैसे उसे मात्र दोहरा देता है।।१५।।
दृष्टान्त दिखलाकर अब दार्टान्तिक कहते हैं-"एव मन्नाणिया" इत्यादि ।
शब्दार्थ-एवं-एवम्' इसी प्रकार 'अन्नाणिया-अज्ञानिकाः' ज्ञानरहित श्रमण और ब्राह्मण 'सयं-सयं' स्वकं स्वकं, अपने अपने 'नाणं' ज्ञान--ज्ञानको
અર્થ સ્પષ્ટ છે કે ઈમ્ફરછ (અનાર્યકઈ આર્યને મેઢથી બેલાયેલા છેડા શબ્દો સાંભળી જાય છે ત્યાર બાદ તે પ્લેચ્છ તે શબ્દોનુ એજ સ્વરૂપે –તેમાં સહેજ પણ ફેરફાર કર્યા વિના પિપટની જેમ વારવાર ઊચ્ચારણ ક્યા કરે છે તે કથનને ભાવાર્થ તે જાતે નથી શા માટે તે આર્ય દ્વારા એવા વચનોનું ઉચ્ચારણ થયું છે, તે પણ તે જાણતા નથી.તે તે માત્ર પોપટની જેમ તેનું ઉચ્ચારણ કરવાનું જ શીખે છે ૧પ
ઉપર્યુકત દષ્ટાન્ત દ્વારા જે વાતનું સૂત્રકાર પ્રતિપાદન કરવા માગે છે, તે વાત Eष्टन्तिया हवे तावामा म छ"एवमन्नाणिया" त्याह ___ 'शहाथ-- 'एव-एवम् मे ४ प्रमाणे 'अन्नाणिया-अज्ञानिका' ज्ञान विनाना श्रम मने माझा 'सय-सय-स्वक स्वक' पात पोता. 'णाण -ज्ञानम् ज्ञानने 'वयं ताधि