SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ सस्यक्त्व - अध्य० ४. उ. ३ किमर्थम् इत्येतदिति जिज्ञासायामाह -- 'जहा जुन्नाई' इत्यादि । मूलम् - जहा जुन्नाई कट्ठाई हववाहो पमत्थइ, एवं अत्तसमाहिए अणि ॥ सू० ६ ॥ छाया - - यथा जीर्णानि काष्ठानि हव्यवाट् प्रमथ्नाति एवम् आत्मसमाहितः अस्निहः ॥ ०६ ॥ ६५५ " टीका—यथा हव्यवाट्=अग्निः, जीर्णानि =असाराणि शुष्काणि, काष्ठानि प्रमथ्नाति = त्वरितं भस्मसात् करोति, एवम् अनेन प्रकारेण अस्निहः शब्दादिविषयेषु रागरहितः सन् शरीरादौ निर्ममो भूत्वा इति फलितार्थः; आत्मसमाहितः= आत्मनि=आत्मनः शुभ परिणामे सम्यग्दर्शनादौ समाहितः = सावधान : आत्मनिष्ठ इत्यर्थः, अतएव - अस्निहः शब्दादिविषयेषु रागरहितः सन् ज्ञानावरणीयाद्यष्टविधकर्मकाष्ठानि प्रमथ्नातीत्यर्थः ॥ ०६ ॥ इस प्रकार शरीरको निर्बल और रूक्ष करनेकी आवश्यकता क्यों है ? इसको कहते है- 'जहा जुन्नाई ' इत्यादि । जिस प्रकार शुष्क काष्ठको अग्नि शीघ्र भस्म कर देती है उसी प्रकार शब्दादि विषयों में निर्मम होकर केवल आत्मा के शुभपरिणामरूप समकित आदि में सावधान- आत्मनिष्ठ हुआ मनुष्य ज्ञानावरणी - यादिक अष्ट प्रकारके कर्मरूप काष्ठको जला देता है - नष्ट कर देता है। शरीरमें जब तक ममत्वभाव रहता है तब तक यथावत् तपश्चर्यादिक साधनों का अनुष्ठान नहीं हो सकता है, अतः यथावत् तपश्चर्यादिक अनुष्ठानों को करने के लिये शरीर में निर्ममत्व भावकी जागृति अवश्य आवश्यकीय है। ऐसा होने पर यथावत् अनुष्ठित तपश्चर्यादिक साधनों से कर्मों का नाश अवश्यंभावी है | मू० ६ ॥ આ પ્રકારે શરીરને નિષ્ફળ અને રૂક્ષ મનાવવાની આવશ્યક્તા શા માટે? तो अछे - 'जहा जुन्नाई' धत्याहि. જેમ સુકા લાકડાને અગ્નિ જલ્દી મળી નાંખે છે તેમ શબ્દાઢિવિષયામાં મમતા વગર થઈ ને ફક્ત આત્માના શુભપરિણામરૂપ સમકિત આદિમાં સાવધાન—આત્મનિષ્ઠ થયેલેા મનુષ્ય જ્ઞાનાવરણીયાક્રિક આઠ પ્રકારના કર્મરૂપ કાષ્ઠોને माणी नांचे छे-नाश रे छे. શરીરમાં જ્યાં સુધી મમતાભાવ રહે છે ત્યાં સુધી ખરાખર રીતે તપશ્ચર્યા દિક સાધનાનું અનુષ્ઠાન બનતું નથી, માટે ખરેખર રીતે તપશ્ચર્યાદિક અનુષ્ઠાનાને કરવા શરીરમાં નિમત્વ ભાવની જાગૃતિની ખાસ જરૂર છે. આમ થવાથી સરખી રીતે અનુષ્ઠિત તપશ્ચર્યાદિકસાધનદ્વારા કર્મોના અવશ્ય નાશ થાય છે. ॥ સૂ॰ ૬૫
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy