SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गसूत्रे दोपो नास्ति; हिसादिप्रवर्तकवाभावादिति भावः । एतच्च आर्यवचनम् देशतो भापातश्चारित्रतश्च ये आयर्यास्तेषां वाक्यं, तस्मानास्त्यत्र दोप इत्यर्थः ।। मू० १०॥ दण्डिशाक्यादीनां पापण्डिनां धर्मविरुद्धवादप्रशमनाय केवलिनो यद् वदन्ति तदाह-'पुव्वं निकाय ' इत्यादि । मूलम्-पुवं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामो, हं भो पवाउया ! किं भे सायं दुक्खं असायं? समिया पडिवण्णे यावि एवं वूया-सवेसि पाणाणं सवेसि भूयाणं सोसि जीवाणं सवेसिं सत्ताणं असायं अपरिनिवाणं महब्भयं दुक्खं-तिबेमि ॥सू०११॥ . छाया---पूर्व निकाय्य समयं प्रत्येकं प्रत्येकं प्रक्ष्यामः, हं भोः प्रावादुकाः ! किं युप्माकं सातं दुःश्वम् असातम् ? सम्यकप्रतिपन्नांश्च अग्येवं ब्रूयातू–सर्वेषां प्राणानां सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सत्त्वानां असातम् अपरिनिर्वाणं महाभयं दुःखम्-इति ब्रवीमि ॥ मू० ११ ॥ ___टीका-भोः प्रावादुकाः ! वयं पूर्वम् आदौ, समयम्-आगमम् आगमोक्तमर्थ, निकाय्य व्यवस्थाप्य, युष्मान् प्रत्येकं प्रत्येकं पक्ष्यामः, दुःखं युष्माकं किं सातं मनोऽनुकूलं, किं वा असातम्-मनःप्रतिकूलम् ? देशसे, भाषासे और चारित्रसे जो आर्य हैं उनका कथन है, इसी कारण यह निर्दाप है। आर्य देशमें जो उत्पन्न हुए है वे देशसे आर्य, आर्याकी भाषा जो बोलते हैं वे भाषासे आर्य और चारित्र का जो आराधन करते हैं वे चारित्रसे आर्य कहलाते हैं ॥ म्ह० १०॥ ___दण्डीशाक्यादिक पाखण्डियों के धर्मविरुद्ध कथनको शान्त करने के लिये केवलियों का जो कथन है वह कहा जाता है-'पुव्वं निकाय'इत्यादि। हे वादियों ! हम सबसे प्रथम आगमोक्त-अर्थतत्त्वकी व्यवस्था कर के आप लोगों में से प्रत्येक को यह पूछते हैं कि आप दुःख किसे मानते લ્યો. દેશથી, ભાષાથી અને ચારિત્રથી જે આર્ય છે તેનું આ જ કથન છે, આ માટે જ આ નિર્દોષ છે આર્ય દેશમાં જે ઉત્પન્ન થયા છે તે દેશથી આર્ય, આર્યોની ભાષા બોલે છે માટે ભાષાથી આર્ય અને ચારિત્રનું જે આરાધના કરે છે તે થિી આર્ય કહેવાય છે. સૂ૦ ૧૦ | દંડીશાકયાદિક પાખડિયોના ધર્મવિરૂદ્ધ કથનને શાંત કરવા માટે કેવयानुर थन छ तेहे थे-'पुव्वं निकाय' त्यादि વાદવિવાદ કરવાવાળા અમે સૌથી પ્રથમ આગમત અર્થ-ત-ની વ્યવસ્થા કરીને તમારે તેમાથી દરેકને પૂછીએ છીએ કે તમે દુખ કેને માને છે ? જે
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy