SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व-अध्य० ४. उ. १ ६०१ भव्यानां मतं, विज्ञातं = ज्ञानावरणीय क्षयोपशमात्, अतः सम्यक्त्वलाभे तद्रक्षणे च प्रयतितव्यमित्यर्थः ॥ मु० ८ ॥ ये तु सम्यक्त्वमुपेक्षन्ते तेषामनन्तदुःखमयी संसारगतिर्नैव विरमतीत्याह'समेमाणा पलेमाणा ' इत्यादि । मूलम् - समेमाणा पलेमाणा पुणो पुणो जाई पकप्पंति ॥ सू० ९ ॥ छाया -- समायन्तः प्रलीयमानाः पुनः पुनर्जातिं प्रकल्पयन्ति ॥ ०९ ॥ टीका - समायन्तः - समागच्छन्तः = आर्हतागमविषये श्रद्धानलक्षणसम्यक्त्वा - करणेन मातापित्रादिभिः सह संसारसम्बन्धं कुर्वन्तः, प्रलीयमानाः = मृत्युवशाद् मातापित्रादिभ्यो वियुज्यमानाः, यद्वा- प्रलीयमानाः शब्दादिविषयेषु समासक्ति कुर्वाणाः पुनः पुनः=अनन्तशः जातिम् = एकेन्द्रियादिरूपां प्रकल्पयन्ति । सम्यक्त्वमनवाप्ताः संसारदुःखतो न मुच्यन्त इति भावः ॥ सू० ९ ॥ अपने केवलज्ञानरूपी प्रकाश से साक्षात्कार किया है, 'श्रुतं ' - गणधरादिकोंने उनसे सुना है, ' मतं ' - हलुकर्मी भव्योंने उसे माना है, और 'विज्ञातम् ' - अपने ज्ञानावरणीय कर्म के क्षयोपशमानुसार उन्होंने इसे जाना है, अतः सम्यक्त्वका लाभ होने पर उस की रक्षा करने में सदा सावधान रहना चाहिये || सू० ८ ॥ जो व्यक्ति इस सुन्दर समकितके प्रति उपेक्षा भाव रखता है उसके इस अनन्त दुःखरूप संसारका अन्त नहीं आता, यही बात कहते हैं" सममाणा " इत्यादि । जो प्राणी प्रभुप्रतिपादित आगमकी श्रद्धारूप इस समकित से शून्य रहता है वह संयोग वियोग को पाता हुआ जन्म मरण कर बारंबार एकेन्द्रियादिक भवों में भटकता फिरता है । और ये छे. 'श्रुतं' गणुधराहिमे तेमनाथी सांलन्सुं छे. ' मतं ' हजुर्भी लव्योमे ते भान्यु छे, भने ' विज्ञातम् ' पोताना ज्ञानावरणीय अर्भना क्षयोपશમ અનુસાર તેઓને તેમણે જાણ્યાં છે, તેથી સમ્યક્ત્વના લાભ થઈ ગયા પછી તેની રક્ષા કરવામાં હમેશાં સાવધાન રહેવુ જોઈએ ! સૂ૦ ૮ જે જીવ આ સુંદર સમકિત પ્રત્યે ઉપેક્ષાભાવ રાખે છે તેનો આ અનંત दुः३य संसारनो अंत भावतो नथी. आपात हे छे' समेमाणा' इत्यादि. જે પ્રાણી પ્રભુપ્રતિપાદિત આગમની શ્રદ્ધારૂપ આ સમકિતથી શૂન્ય રહે છે તે સ‘યેાગ–વિયેાગને મેળવતા જન્મ મરણ કરીને વારંવાર એકેન્દ્રિયાકિ ભવેામાં ભટકતા ફરે છે. ७६
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy