SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व - अध्य० ४. उ. १ ५५९ किंच - " सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्ववन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान्न परं हि मित्रं, सम्यक्त्वलाभान्न परोऽस्ति लाभः " ॥ २ ॥ तदेवं सम्यक्त्वमिह मोक्षस्य वीजमिति सिद्धम् । सम्यक्त्वप्राप्तिक्रमः । अनादिमिथ्यादृष्टेर्जीवस्य सम्यक्त्वमाप्तौ यथाक्रमं त्रीणि करणानि भवन्ति । यह सम्यक्त्व अनुपम सुखका निधान है, वैराग्यकी उत्पत्ति का कारण है, वैराग्यको प्रकट करने में शुद्ध विवेक है, चार गतिके दुःखोंका उच्छेद करने में कारण है और मोक्षसुखरूप वृक्षका यह बीज है ॥ १ ॥ और भी कहा है सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्वबन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान्न परं हि मित्रं, सम्यक्त्वलाभान्न परोऽस्ति लाभः " ॥२॥ सम्यक्त्व - रत्नसे कोई उत्कृष्ट रत्न नहीं है, इससे बढ़कर कोई बन्धु नहीं है । यह सम्यक्त्व परम मित्र है, और इसका लाभ ही परसलाभ है | इससे यह सिद्ध हुआ कि सम्यक्त्व मोक्षका मूल कारण है । सम्यक्त्वकी प्राप्तिका क्रम 66 अनादि मिथ्यादृष्टि जीव जब सम्यक्त्वप्राप्तिके संमुख होता है उस समय उसके यथाक्रमसे तीन करण होते हैं- (१) यथाप्रवृत्तिकरण, (२) अपूर्वकरण, (३) अनिवृत्तिकरण । असम सुखनिधान धाम संविग्नतायाः, भवसुखविमुखत्वोद्दीपने सद्विवेकः । नरनरकपशुत्वोच्छेदहेतुर्नराणां, शिवसुखतरुबीज शुद्धसम्यक्त्वलाभः " ॥३॥ ८८ << આ સમ્યક્ત્વ અનુપમ સુખનું નિધાન છે. વૈરાગ્યની પ્રાપ્તિનુ કારણ છે. વૈરાગ્યને પ્રગટ કરવામાં શુદ્ધ વિવેક છે. ચાર ગતિના દુઃખના ઉચ્છેદ કરવામાં કારણ છે અને મોક્ષસુખરૂપ વૃક્ષતુ એ બીજ છે. ॥ ૧ ॥ વળી પણ કહ્યું છે— सम्यक्त्वरत्नान्न परं हि रत्न, सम्यक्त्वबन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान्न परं हि मित्रं, सम्यक्त्वलाभान्न परोऽस्ति लाभः " ॥२॥ સમ્યક્ત્વરત્નથી કાઇ ઉત્કૃષ્ટ રત્ન નથી. એનાથી વધીને કાઈ ખંધુ નથી. આ સમ્યક્ત્વ પરમ મિત્ર છે, અને એના લાભ જ પરમ લાભ છે ! ૧u એથી એ સિદ્ધ થયું કે સમ્યકૃત્વ મેાક્ષનું મૂળ કારણ છે. સમ્યક્ત્વની પ્રાપ્તિનો ક્રમ અનાદ્ધિમિથ્યાર્દષ્ટિ જીવ જ્યારે સમ્યક્ત્વપ્રાપ્તિને સન્મુખ થાય છે તે વખતે તેને યથાક્રમથી ત્રણ કરણ થાય છે (૧) યથાપ્રવૃત્તિકરણ (૨) અપૂર્વ કરણ, (३) अनिवृत्तिउरण.
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy