SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय-अध्य० ३. उ. ४ यद्वा-पृथक् अन्यदपि मिथ्यात्वसप्तकं विवेचयन्क्षपयन् , एकम् अनन्तानुवन्धिक्रोधं वेवेक्ति-नियमतः क्षपयति ॥ मू०६॥ केन गुणेन क्षपकश्रेणियोग्यतां प्राप्नोतीति बोधयितुं कर्मक्षपणोद्यतस्य विशेषणान्याह-' सड्ढी' इत्यादि । मूलम् -सड्ढी आणाए मेहावी ॥ सू० ७॥ छाया-श्रद्धी आज्ञया मेधावी ॥ मू० ७॥ टीका-श्रद्धी-मोक्षाभिलापरूपा जिनमताभिरुचिः श्रद्धा, साऽस्यास्तीति तथाविधः स हि केवलिनो भावितात्मनोऽनगारस्य वा समीपे धर्म श्रुत्वा संयम प्रतिपद्यते। आज्ञया आहेतागमानुसारेण प्रवर्तमानः, मेधावी-अप्रमत्तसंयमी क्षपकश्रेणियोग्यो भवति, नान्य इत्यर्थः ।। सू० ७॥ दूसरे अथवा तीसरे भवमें तो नियमसे मुक्तिको प्राप्त करनेवाला होता है । यदि अबद्धायुष्क है तो वह उसी भवसे मुक्ति प्राप्त कर लेता है। इसी तरह-" पुढो विगिंचमाणे एगं विगिंचइ" अर्थात् मिथ्यात्वसप्तकका क्षय करने में प्रवृत्त संयत एक अर्थात् अनन्तानुबन्धी क्रोधका नियमसे क्षय करता है। सू० ६॥ किस गुणसे मुनि क्षपकश्रेणिकी योग्यताको प्राप्त करता है ? इस बातको समझानेके लिये कमौके क्षय करनेमें उद्यत मुनिके विशेषणों को कहते हैं-'सड्ढी' इत्यादि । मोक्षकी अभिलाषारूप जिनमतकी ओर अभिरुचिका नाम श्रद्धा है। इस प्रकारकी श्रद्धासे सम्पन्नका नाम श्रद्धी-श्रद्धावान् है। श्रद्धावान् व्यक्ति केवली अथवा अन्य किसी भावितात्मा साधुके समीप धर्मका श्रवण कर संयमको ग्रहण करता है। अरिहन्तदेवद्वारा प्रतिભવમાં મુક્તિનો લાભ ન પામીને બીજા અથવા ત્રીજા ભવમાં તો નિયમથી મુક્તિને પ્રાપ્ત કરવાવાળા થાય છે. જે અબદ્ધાયુષ્ક છે તે તે તેજ ભવથી મુક્તિ પ્રાપ્ત કરી લે છે. आवशते “ पुढो विगिंचमाणे एग विगिंचइ " अर्थात् भिथ्यात्वसना ક્ષય કરવામાં પ્રવૃત્ત સંયત એક અર્થાત્ અનંતાનુબંધી કેધને નિયમથી क्षय ४२ छ. ॥ सू० ६॥ કયા ગુણથી મુનિ ક્ષેપક શ્રેણીની યોગ્યતાને પ્રાપ્ત કરે છે ? આ વાતને સમनवा माटेर्भाना क्षय ४२वामा उधत मुनिना विशेषणाने छे–'सड्ढी' छत्यादि. મેક્ષની અભિલાષારૂપ જનમતની તરફ અભિરૂચિનું નામ શ્રદ્ધા છે, આ પ્રકારની શ્રદ્ધાથી સંપનનું નામ શ્રદ્ધી–શ્રદ્ધાવાન છે. શ્રદ્ધાવાન વ્યક્તિ કેવળી અથવા અન્ય કોઈ પણ ભાવિતાત્મા સાધુની સમીપે ધર્મનું શ્રવણ કરી સંચમને ગ્રહણ
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy