SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ટ आचाराङ्गसूत्रे मूलम् - जे एगं नामे से बहुं नामे, जे बहुं नामे से एगं नामे ॥ सू०४ ॥ छाया – यः एकं नामयति स बहून् नामयति, यो बहून् नामयति, स एकं नामयति ॥ सू० ४ ॥ टीका—यः एकम्=अनन्तानुवन्धिनं क्रोधं नामयति-उपशमयति स बहून् = अप्रत्याख्यानादीन् तद्भेदान् मानादीन् वा नामयति । यद्वा यः एकं सप्रकृतिकं मोहनीयं नामयति-उपगमयति, स बहूनि तदवशिष्टानि सप्रकृतिकानि ज्ञानावरणीयादिकानि सर्वाण्यपि नामयति-उपशमयति । यो बहून्=स्थितिशेपान् नामयति - उपशमयति, स एकम् = अनन्तानुबन्धिनं क्रोधं मोहनीयं वा नामयति = उपशमयति । अत्र नामनम् - उपशमः क्षपणं वा । तथा चायमप्यर्थः पर एकका अभाव होता है । इस प्रकार गत - प्रत्यागत ( हेर-फेर ) से कार्यकारण भावको दिखाने के लिये कहते हैं- ' जे एगं ' इत्यादि । जो अनन्तानुबन्धी क्रोधका उपशम करता है वह अप्रत्याख्यान आदि कषायों का एवं अनन्तानुबन्धी लोभादिकोंका उपशम करता है । यहा - जो एक मोहनीय कर्मका उपशम करता है वह उससे अवशिष्ट ज्ञानावरणीय आदि समस्त कर्मप्रकृतियों का भी उपशम करता है । जो स्थिति से अवशिष्ट कर्मों का उपशम करता है वह एक अनन्तानुबन्धी क्रोध अथवा मोहनीयका भी उपशम करता है। यहां नामन शब्दका अर्थ उपशमन अथवा क्षपण है । उपशमनकी अपेक्षासे यह व्याख्या की है । क्षपणकी अपेक्षासे व्याख्या इस प्रकार है આ પ્રકારે ગત–પ્રત્યાગત ( હેરફેર )થી કાર્ય કારણ ભાવને બતાવવા માટે કહે छे- ' जे एगं' इत्याहि. જે અન તાનુખ ધી કષાયોનો અને અનતાનુ ધી લોભાદિનો ઉપશમ કરે છે, આ ઠેકાણે જે એક મેાહનીય કના ઉપશમ કરે છે તે તેનાથી અવશિષ્ટ જ્ઞાનાવરણીય આદિ સમસ્ત કમપ્રકૃતિયાના પણ ઉપશમ કરે છે. જે સ્થિતિથી અવશિષ્ટ કર્મોના ઉપશમ કરે છે તે એક અનન્તાનુષધી ક્રાધ અથવા મેહ નીયને પણ ઉપશમ કરે છે. આ ઠેકાણે નામન શબ્દના અર્થ ઉપશમ અથવા ક્ષપણુ છે. ઉપશમની અપેક્ષાથી આ વ્યાખ્યા કરેલ છે. ક્ષપણની અપેક્ષાથી વ્યાખ્યા આ પ્રકારે છે—
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy