SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीयं- अध्य० ३. उ. ३ " गतं शोचति यो नैव, भविष्यन्नैव वाञ्छति । वर्तते वर्तमाने यः सैव ज्ञानी निगद्यते " ॥ १ ॥ इति । विधूतकल्पः = विधूतो = विशुद्धः कल्पः = आचारो यस्य सः, यद्वा- विधूतः - अपनीतः कल्पः = अतीतानागतसंकल्पो येन सः, महर्षिः = महामुनिः, निर्जुष्य = संयमं निरतिचारं समाराध्य, क्षपयेत् = पूर्वोपार्जितकर्माणि नाशयेत् ॥ मू० ८ ॥ कर्मक्षपणार्थ समुद्यतस्य महर्षेर्धर्मध्यानतः शुक्लध्यानतो वा यत् फलं भवति तदाह - ' का अरई ' इत्यादि । "गतं शोचति यो नैव, भविष्यन्नैव वाञ्छति । वर्त्तते वर्त्तमाने यः सैव ज्ञानी निगद्यते ॥ १॥ " વી अर्थात् - ' गई बात सोचे नहीं, आगम चिंते नांहि । वर्त्तमान वरते सही, सो ज्ञानी घटमांहि ॥ ' जो बीती हुई बातों पर ध्यान नहीं देता, भविष्यकी बातोंकी चाहना नहीं करता, किन्तु वर्त्तमान अवस्था पर ही संभल कर रहता है, वही ज्ञानी कहलाता है ॥ इस लोकसे टीकाकार इस बातकी पुष्टि कर रहे हैं कि तत्त्वज्ञानी भूत भविष्यत् कालके सांसारिक सुखोंकी स्मृति एवं इच्छा न कर वर्तमान काल में श्रुतचारित्ररूप धर्मकी आराधना करनेरूप अपनी अबस्थामें ही तत्पर रहता है | सू० ८ ॥ कर्मों को नाश करने में कटिबद्ध महर्षि को धर्मध्यान या शुक्लध्यान से जो फल होता है उसको बतलाते हैं-' का अरई ' इत्यादि । "गतं शोचति यो नैव, भविष्यन्नैव वान्छति । वर्त्तते वर्तमाने यः सैव ज्ञानी निगद्यते ॥ १ ॥ ” भेट –' गई बात सोचे नही, आगम चिते नाहिं | वर्तमान वरते सही, सो ज्ञानी घटमाहि ॥ જે વીતી ગએલી વાતો ઉપર ધ્યાન નથી દેતા, ભવિષ્યની વાર્તાની ચાહના નથી કરતા, પણ વર્તમાન અવસ્થા ઉપર જ સંભાળીને રહે છે તે જ જ્ઞાની કહેવાય છે. આ લેાકથી ટીકાકાર આ વાતની પુષ્ટિ કરે છે કે તત્ત્વજ્ઞાની ભૂત ભવિષ્ય કાળના સાંસારિક સુખોની સ્મૃતિ તેમ જ ઈચ્છા ન કરી વર્તમાનકાળમાં શ્રુતચારિત્રરૂપ ધર્માંની આરાધના કરવારૂપ પોતાની અવસ્થામાં જ તત્પર રહે છે. ાસૢ૦૮ા કર્મોના નાશ કરવામાં કટિબદ્ધ મહર્ષિના ધમ ધ્યાન યા શુકલધ્યાનથી જે इज थाय छे ते उडे छे' का अरई ' त्याहि.
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy