SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गस्त्रे कमित्याह-कालाकाङ्क्षीति । कालं मृत्युकालमाकाङ्क्षितुं शीलमस्येति कालाकाङ्क्षी, तथाविध. सन् परित्रजेत् = यावत् पर्यायागतं पण्डितमर्णं तावदाकाङ्क्षमाणो विविक्तजीवित्वार्दिगुणसमन्वितः संयमाराधने समुद्युक्तो भवेदित्यर्थः ॥ ०५ ॥ ve मूलम् - बहुं च खलु पावकम्मं पगडं । सच्चमि धिरं कुबहा । एत्थोवर मेहावी सव्वं पापकम्मं झोसइ ॥ सू० ६ ॥ छाया—बहु च खलु पापकर्म प्रकृतम् । सत्ये धृतिं कुरुष्व । अत्र उपरतो मेधावी सवै पापकर्म झोपयति ॥ स्रु० ६ ॥ टीका- 'बहुं च' इत्यादि । खलु निश्चयेन पापकर्म बहु-बन्धस्थानापेक्षया बहुविधं प्रकृतम् =प्रकथितं, प्रतिबोधितमित्यर्थः । यद्येवं तर्हि तद्व्यपगमार्थं किमाचरणीयमित्यत आह- ' सत्ये ' इत्यादि । हे शिष्य ! सत्ये-सङ्ख्यो भव्येकी आवश्यकता तभी तक है जब तक कि उसे पण्डितमरण प्राप्त नहीं होता । यही बात सूत्रकार प्रकट करते हैं-' कालकंखी' इति, काल शब्द का अर्थ मृत्युकाल है, इसकी आकाक्षा रखनेवालेको कालाकाङ्क्षी कहते हैं । जब तक पर्यायागत पण्डितमरण प्राप्त नहीं होता तब तक उसकी चाहना करता हुआ इन पूर्वोक्त गुणोंसे युक्त होकर वह निष्कर्म - दर्शी संयमकी आराधनामें प्रयत्नशाली या लवलीन रहे । सू० ५ ॥ f 'बहुं च ' इत्यादि । पापकर्म बन्धस्थानकी अपेक्षासे बहुत प्रकारका कहा गया है। वीनराग प्रभुने बारह प्रकारकी परिषद् सभामें अपनी दिव्य देशनासे बन्धस्थानोंकी अपेक्षासे कर्मोके अनेक भेद भव्य जीवोंको समझाये हैं । साथ में यह भी प्रकट किया है कि इन कर्मोंको आत्मासे दूर करने का उपाय કે જ્યા સુધી તેને પડિતમરણ પ્રાપ્ત નાડું થાય. આ વાત સૂત્રકાર પ્રગટ કરે -' कालकंखी ' प्रति अस शब्दनो अर्थ मृत्युअण हे तेनी आअंक्षा रामवाવાળાને કાલાકાંક્ષી કહે છે. જ્યાં સુધી પર્યાયાગત પતિમરણ પ્રાપ્ત નથી થતું ત્યાં સુધી તેની ચાહના કરીને પૂર્વોક્ત ગ્રાથી યુક્ત થઇને તે નિષ્કર્મ દર્શી સયમની આરાધનામાં પ્રયત્નશાળી અગર લવલીન રહે ! સૂ॰ ૫ ! " बहुं च " त्यादि પાપકમ અધસ્થાનની અપેક્ષાથી ઘણા પ્રકારના કહેલ છે. વીતરાગ પ્રભુએ ખાર પ્રકારની પરિદ્-સભામાં પેાતાની દિવ્યદેશનાથી અધાનેાની અપેક્ષાથી ડના અનેક લેક ભવ્ય જીવોને સનન્તવેલ છે. સાથે એ પણ પ્રગટ કરેલ છે केला भेनिः समाधी दूर उखान उपाय हे सचन्निधिः कुञ्चहा" सत्ये
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy