SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३०६ आचारागसूत्रे तथा 'पुढो वि' पृथगपि-देहाद् वहिरपि 'सवंताई स्रवन्ति=निःसरन्ति-स्यन्दमानानि पूतिदेहान्तराणि-पूत्यन्तराणि-विकृतदुर्गन्धरुधिराणि, देहान्तराणि= श्लेप्मादीनि, कुष्ठरोगिणां मांसादीनि च पश्यति । यद्येवं ततः किं कुर्यात् ? इत्याह-' पण्डितः' इत्यादि । पण्डितः परिज्ञातहेयोपादेयः, प्रत्युपेक्षेत यथावस्थितरूपेण जानीयात् । एतत्सर्वं विदित्वाऽत्यन्ताशुचौ यौवनरूपसम्पन्नेऽपि शरीरे रागं न विदध्यादिति भावः । उक्तञ्च "मंसहिरुहिरण्हारवणद्धकलमलयमेयमज्जाहि । पुण्णमि चम्मकोसे, दुग्गंधे असुइवीभच्छे ॥१॥ संचारिमजंतगलंतवचमुत्तंतसेअपुग्णमि । देहे हुज्जा किं रागकारणं असुइहेउम्मि" ॥ २॥ इति ॥ दुर्गध से घृणिततर हैं। यदि उन भागों के दुर्गध की याद की जावे तो वमन तक भी हो जावे । तथा इस देह में अपने २ स्थान में रही हुई जो जो मांस, रुधिर, मज्जा, शुक्र, वसा-( चरबी) तथा हड्डी वगैरह धातुएँ उपधातुएँ हैं वे सब ही, तथा कुष्ठादि-अवस्था में समस्त ही इन्द्रियां गल जाती हैं। अतः ज्ञानी जन इस क्षणविनश्वर एवं नित्य अशुचि शरीर में ममताशाली नहीं होते हैं। कहा भी है "मंसहिरुहिरण्हारुवणद्धकलमलयमेयमज्जाहिं, पुण्णंमि चम्मकोसे, दुग्गंधे असुइवीभच्छे ॥१॥ संचारिमजंतगलंतवचमुत्तंतसेअपुण्णंमि,। देहे हुज्जा किं रागकारणं असुइहेडम्मि" ॥२॥ इति भावार्थ इसका यही है कि यह देह मांसादिक पदार्थों से युक्त છે. કદાચ તે ભાગની દુર્ગન્ધની યાદ કરવામાં આવે તે ઉલટી પણ થાય છે તથા આ દેહમા પિતપોતાના સ્થાનમાં રહેલા જે જે માંસ, રૂધિર, મેદ, મજા, શુક, ચરબી તથા હાડકા વિગેરે ધાતુઓ, ઉપધાતુઓ છે તે બધી, તથા કુકાદિ-અવસ્થામાં સમસ્ત ઇન્દ્રિઓ પણ ગળી જવા માટે છે, તેથી જ્ઞાનીજન આ ક્ષણવિનશ્વર અને નિત્ય અશુચિ શરીરમાં મમતાશાળી થતા નથી. કહ્યું પણ છે– “मंसहरहिरण्हाल्वणद्धकलमलयमेयमजाहिं ।। पुपणम्मि चम्मकोसे दुगंधे असुइबीभच्छे ॥१॥ संचारिमजंतगलंतवच्चमुत्तंततेमपुष्णमि। देहे दुजा किं रागकारणं अतुइहेउम्मि" ॥२॥ इति, ભાવાર્થ એ છે કે આ દેહ માસાદિક પદાર્થોથી યુક્ત હોવાથી અશુચિ
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy