SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. १ ७१ यः स्वयमुपहासपात्रं स कथमन्यमुपहसेदिति तात्पर्यम् । वृद्धावस्थायां पुरुषः क्रीडाकरणाक्षमो भवति, यदा कामचेष्टाभिभूतो भवति तदा स प्राणपणेनापि युवति कामयते परं सा निजानन्दाक्षमं तं विदित्वाऽवहेलयतीति दर्शयति-'न क्रीडायै न रतये' इति, क्रीडा अक्षादिना खेलनं, लङ्घनप्रधावनास्फोटनादिकं वा, तस्यै न स प्रभवति । रतिर्नाम वनिताविषयक आलिङ्गनादिनानारूपः क्षणिकसुखविशेषस्तस्यै न समर्थों भवतीत्यर्थः। वृद्धावस्थायां युवतिं वशीकर्तु न पारयति प्रत्युत 'न लज्जतेऽयं पलितकेशोऽचारुवेशो मम हृदयेशो बुभूषुर्दुहिततुल्यामपि मामभिकामयते' इत्यादिवाक्यैस्तं सा भर्सयति । युवति लब्धुकामो धृतभूषणोऽपि न शोभत इति दर्शयति-'न विभूषायै' इति, विभूषा-कटककुण्डलकेयूराद्यलङ्काररूपा, तस्यै स न योग्यो भवति, वृद्धस्य विभूपा न शोभत इति भावः। "न क्रीडायै न रतये” इस सूत्र में यह प्रकट किया है कि वृद्धावस्थामें पुरुष क्रीडा करने में असमर्थ हो जाता है तथा वह विषयसेवनके भी योग्य नहीं रहता है। यहां क्रीडा का अर्थ अक्षादिकों-पासों-से लेखना, लांघना, दौडना तथा व्यायाम करना, इत्यादि है । यह क्रीडा वृद्ध कैसे कर सकता है ? क्यों कि वह वृद्धावस्था में बिलकुल असक्त हो जाता है। रति का अर्थ है आलिंगनादिक । इसका भी उपभोक्ता वह नहीं हो सकता कारण कि वृद्धावस्थामें प्रत्येक इन्द्रिय शिथिल हो जाती है । अर्थात् शोभाके लिये धारण किये गये अलंकार भी इसे कभी शोभा प्रदान नहीं कर सकते। कडे, कुण्डल, केयूर-भुजबन्ध आदि अलंकार उसकी शोभा के अभिवर्द्धक न होकर प्रत्युत उसके लिये हास्य के कारण ही बनते हैं। कहा भी है "न क्रीडायें न रतये " ॥ सूत्रमाणे प्रगट ४२ वृद्धावस्थामा पु३५ કીડા કરવાને અસમર્થ બની જાય છે તથા તે વિષયસેવન માટે પણ યોગ્ય રહેતો નથી. આ ઠેકાણે કીડાને અર્થ અક્ષાદિકો–પાસાઓથી ખેલવું, ઠેકવું, કૂદવું, દોડવું તથા વ્યાયામ કરે, ઈત્યાદિ છે. આ કીડા વૃદ્ધ કેવી રીતે કરી શકે, કારણ કે તે વૃદ્ધાવસ્થામાં બિલકુલ અશક્ત થઈ જાય છે. રતિને અર્થ છે આલિંગનાદિક તેના પણ ઉપભોક્તા તે બની શકતા નથી, કારણ કે વૃદ્ધાવસ્થામાં પ્રત્યેક ઈન્દ્રિયો શિથિલ બને છે. અર્થાત્ શભા માટે પણ ધારણ કરેલાં અલંકાર પણ તેને શોભા આપી શકતાં નથી. કડા, કુંડલ, કેયૂર-ભુજબંધ આદિ અલંકાર તેની શોભામાં વૃદ્ધિ કરતા નથી પણ તેના માટે હાસ્યનું કારણ બને છે. કહ્યું છે કે –
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy